________________
उपोद्घातः - [नि.८६४]
३२१ समासः, 'संक्षेपः' संक्षेपणं संक्षेपः स्तोकाक्षरं सामायिकं महार्थ च द्वादशाङ्गपिण्डार्थत्वात्, अनवद्यं चेति अवधू पापमुच्यते नास्मिन्नवद्यमस्तीत्यनवद्यं सामायिकमिति, परिः-समन्ताज्ज्ञानं पापरित्यागेन परिज्ञा सामायिकमिति, परिहरणीयं वस्तु वस्तु प्रति आख्यानं प्रत्याख्यानं च, त एते सामायिकपर्याया अष्टाविति गाथार्थः ॥ एतेषामष्टानामप्यानामनुष्ठातृन् यथासङ्ख्येनाष्टावेव दृष्टान्तभूतान महात्मनः प्रतिपादयन्नाहनि. (८६५) दमदंते मेयझे कालयपुच्छा चिलाय अत्तेय ।
धम्मरुइ इला तेयलि सामाइए अट्ठदाहरणा ॥ वृदमदन्तः मेतार्यः कालकपृच्छा चिलातः आत्रेयः धर्मरुचिः इला तेतलिः, सामायिकेऽष्टाबुदाहरणानीति गाथासमुदायार्थः ॥ अवयवार्थस्तु कथानकेभ्योऽवसेय इति, तत्र यथोद्देशं निर्देश इति सामायिकमर्थतो दमदन्तानगारेण कृतमिति तच्चरितानुवर्णनमुपदेशार्थमद्यकालमनुष्याणां संवेगजननार्थं कथ्यते-हत्थिसीसए नगरे राया दमदंतो नाम, इओ य गयपुरे नगरे पंच पंडवा, तेसिं तस्स य वइरं, तेहिं तस्स दमदमंतस्स जरासंधमूलं रायगिहं गयस्स सो विसयो लूडितो दड्डो य, अन्नदा दमदंतो आगओ, तेन हस्थिणापुरं रोहितं, ते भएण न निंति, तओ दमदंतेन ते मणिया-सियाला चेव सुण्णगविसए जहिच्छियं आहिडह, जाव अहं जरासंधसगास गओ ताव मम विसयं लुडेह, इदानिं निप्फिडह, ते न निति ताहे सविसयं गओ। अन्नया निविण्णकामभोगो पव्वइओ, तओ एगल्लविहारं पडिवण्णो विहरंतो हत्थिणापुरं गओ, तस्स बाहिं पडिमं ठिओ, जुहिट्ठिलेण अनुजत्ताणिग्गएण वंदिओ, पच्छा सेसेहिवि चउहि पंडवेहिं वंदिओ, ताहे दुञ्जोधणो आगओ, तस्स मनुस्सेहिं कहियं जहा-एस सो दमदंतो, तेन सो मातुलिंगेण आहओ, पच्छा खंधावारेण एतेण पत्थरं २ खिवंतेण पत्थररासीकओ, जुधिहिलो नियत्तो पुच्छइ-एस्थ साहू आसि कहिं सो?, लोएण कहियं-जहा एसो पत्थररासी दुजोहणेण कओ, ताहे सो अंबाडिओ, ते य अवणिया पत्थरा, तेल्लेण अभंगिओ खामिओ य । तस्स किर भगवओ दमदंतस्स दुजोहणे पंडवेसु य समो भावो आसि, एवं कातव्वं ।।
अमुमेवार्थ प्रतिपादयन्नाह भाष्यकार:[भा.१५१] निक्खंतो हत्थिसीसा दमदंतो कामभोगमवहाय ।
नवि रज्जइ रत्तेसुं दुढेसु न दोसमावज ॥ वृ-निष्कान्तो हस्तिशीर्षात् हस्तिशीर्षात् नगराहमदन्तो राजा कामभोगानपहाय, कामःइच्छा भोगाः-शब्दाद्यनुभवाः कामप्रतिबद्धा वा भोगाः कामभोगा इति, स च नापि रज्यते रक्तेषु न प्रीतिं करोति, अप्रीतेषु द्विष्टेषु न द्वेषमापद्यते, वर्तमाननिर्देशप्रयोजनं प्राग्वदिति गाथार्थः ।। तथाहि-मुनयः खल्वेवम्भूता एव भवन्ति, तथा चाह-- नि. (८६६) वंदिज्जमाणा न समुक्कसंति, हीलिज्जमाणा न समुज्जलंति ।
___ दंतेण चित्तेण चरंति धीरा, मुनी समुग्घाइयरागदोसा ।। वृ-वन्धमानाः ‘न समुक्कसंति' न समुत्कर्ष यान्ति, तथा हील्यमाना 'न समुज्वलन्ति' न कोपाग्निं प्रकटयन्ति, किं तहि ? -'दान्तेन' उपशान्तेन चित्तेन चरन्ति धीराः मुनयः समुद्घातित[ 2421
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org