SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३२२ आवश्यक मूलसूत्रम्-१रागद्वेषा इति गाथार्थः ॥ तथा नि. (८६७) तो समणो जइ सुमणो भावेण य जइ न होइ पावमनो । सयणे य जणने य समो समो य मानावमानेसुं॥ वृ-ततः 'समणोत्ति प्राकृतशैल्या यदि सुमनाः, शोभनं धर्मध्यानादिप्रवृत्तं मनोऽस्येति सुमनाः समणोत्ति भण्यंते, किमित्थम्भूत एव ?, नेत्याह-'भावेन च' आत्मपरिणामलक्षणेन यदि न भवति पापमनाः-अवस्थितमना अपीत्यर्थः अथवा भावेन च यदि न भवति पापमनाः, निदानप्रवृत्तपापमनोरहित इति भावना, तथा स्वजने च मात्रादिके जने चान्यस्मिन् समः-तुल्यः, समश्च मानापमानयोरिति गाथार्थः ॥ नि. (८६८) नत्थि य सि कोइ वेसो पिओ व सव्वेसु चेव जीवेसु । एएण होइ समणो एसो अन्नोवि पजाओ ॥ वृ- नास्ति च 'से' तस्य कश्चिद् द्वेष्यः प्रियो वा सर्वेष्वेव जीवेषु, एतेन भवति समणः, सम् अणति-गच्छतीति समणः, एषोऽन्योऽपि पर्याय इति गाथार्थः।। इदानीं समयिकं, तत्र कथानकम् साएते नगरे चंडवडंसओ राया, तस्स दुवे पत्तीओ-सुदंसणा पियदंसणा य, तत्य सुदंसणाए दुवे पुत्ता-सागरचंदो मुनिचंदो य पियदंसणाएवि दो पुत्ता-गुणचंदो बालचंदो य, सागरचंदो जवराया, मनिचंदस्स उज्जेनी दिन्ना कुमारभुत्तीए । इओ य चंडवडंसओ राया माहमासे पडिम ठिओ वासघरे जाव दीवगो जलइत्ति, तस्स सेजावाली चिंतेइ-दुक्खं सामी अंधतमसे अच्छिहिति, ताए बितिए जामे विज्झायंते दीवगे तेलं छुढं, सो ताव जलिओ जाव अद्धरत्तो, ताहे पुणोवि तेल्लं छूढे जाव जलिओ जाव पच्छिमपहरो, तत्थवि छूढं, ततो राया सुकुमारो विहायंतीए रयणीए वेयणाभिभूओ कालगओ, पच्छा सागरचंदो राया जाओ । अन्नया सो माइसवत्तिं भणइ-गेह रज्जं पुत्ताणं ते भवउत्ति, अहं पव्वयामि, सा नेच्छइ एएण रज्जं आयतंति, तओ सा अतिजाणनिजाणेसु रायलच्छीए दिपंत पासिऊण चिंतेइ-मएपुत्ताण रज्जं दिजंतं न इच्छियं, तेवि एवं सोभन्ता, इयाणीवि णं मारेमि, छिद्दाणि मग्गइ, सो य छूहालू, तेन सूतस्स संदेसओ दिन्नो, एत्तो चेव पुवण्हियं पट्टविज्जासि, जइ विरामि, सूएण सीहकेसरओ मोदओ चेडीए हत्थेण विसज्जिओ, पियदंसणाए दिहो, भणइ-पेच्छामि गंति, तीए अप्पितो, पुवं णाए विसमविखया हत्था कया, तेहिं सो विसेण मक्खिओ, पच्छा भणइ-अहो सुरभी मोयगोत्ति पडिअप्पिओ, चेडीए ताए गंतूण रण्णो समप्पिओ, ते य दोवि कुमारा रायसगासे अच्छंति, तेन चिंतियं-किह अहं एतेहिं छुहाइएहिं खाइस्सं ?, तेन दुहा काऊण तेसिं दोण्हवि सो दिन्नो, ते खाइउमारद्धा, जाव विसवेगा आगंतु पव्वत्ता, राइणा संभंतेण वेज्जा सद्दाविता, सुवण्णं पाइया, सज्जा जाया, पच्छा दासी सद्दाविया, पुच्छिया भणइ-ण केणवि दिट्ठो, नवरं एयाणं मायाए परामुट्ठो, सा सद्दाविया भणिया-पावे ! तदा नेच्छसि रज्जं दिजंतं, इयाणिमिमि नाहं ते अकयपरलोयसंबलो संसारे छूढोहोंतोत्ति तेसि रज्जं दाऊण पव्वइओ । ___ अन्नया संघाडओ साहूण उज्जेनीओ आगओ, सो पुच्छिओ-तत्थ निरुवसागं?, ते भणंतिनवरं रायपुत्तो पुरोहियपुत्तो य बाहिन्ति पासंडत्थे साहूणो य, सो गओ अमरिसेणं तस्थ, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy