SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि.८६८] ३२३ विस्सामिओ साहूहि, तय संभोइया साहू, भिक्खावेलाए भणिओ आणिजउ, भणइ-अत्तलाभिओ अहं, नवरं ठवणकुलाणि साहह, तेहिं से चेल्लओ दिन्नो, सो तं पुरोहियबरं दंसित्ता पडिगओ, इमोवि तत्येव पइटो वड्डवड्डेणं सद्देणं धम्मलाभेइ, अंतउरिआओ निग्गयाओ हाहाकारं करेंतीओ, सो वडवड्डेणं सद्देणं भणइ-किं रूयं साविएत्ति, ते णिग्गया बाहिं बारं बंधंति, पच्छा भणंतिभगवं ! पणच्चसु, सो पडिग्गहं ठवेऊण पणच्चिओ, ते न याणंति वाएउं, भणंति-जुज्झामो, दोवि एकसरा ते.आगया, मम्मेहिं आहया, जहा जंताणि तहा खलखलाविआ, तओ निसिझे हणिऊण वाराणि उग्घाडित्ता गओ, उज्जाने अच्छति, राइणो कहियं, तेन मग्गाविओ, साहू भणंति-पाहूणओ आगओ, न याणामो, गवसंतेहिं उज्जाने दिट्ठो, राया गओ खामिओ य, नेच्छइ मोतुं जइ पव्वयंति तो मुयामि, ताहे पुछिया, पडिसुयं, एगस्थ गहाय चालिया जहा सट्ठाणे ठिया संधिणो, लोयं काऊण पव्वाविया, रायपुत्तो सम्मं करेति मम पित्तियत्तोत्ति, पुरोहियसुयो दुगंछइ-अम्हे एएण कवडेण पव्वाविया, दोवि मरिऊण देवलोगं गया, संगारं करेंति-जो पढमं चयइ तेन सो संबोहयव्यो, पुरोहियसुओ चइऊण तीए दुगुंछाए रायगिहे मेईए पोट्टे आगओ, तीसे सिट्ठिणी वयंसिया, सा किह जाया !, सा मंसं विक्किणइ, ताए भण्णइ-मा अन्नत्थ हिंडाहि, अहं सव्वं किणामि, दिवसे २ आनेइ, एवं तासिं पीई घना जाया, तेसिं चेव घरस्स समोसीइयाणि ठियाणि, सा य सेट्टिणी निंदू, ताहे मेईए रहस्सियं चेव तीसे पुत्तो दिन्नो, सेट्टिणीए धूया मइया जाया, सा मेईए गहिया, पच्छा सा सेट्टिणी तं दारगं मेईए पाएसु पाडेति, तुमपभावेण जीवउत्ति, तेन से नामं कयं मेयञ्जोत्ति, संवट्विओ, कलाओ गाहिओ, संबोहिओ देवेण, न संबुज्झइ, ताहे अट्टण्हं इब्मकण्णगाणं एगदिवसेण पाणी गेहाविओ, सिवियाए नगरि हिंडइ, देवोवि मेयं अनुपविट्ठोरोइउमारद्धो, जइ ममवि धूया जीवंतिया तीसेवि अन्न विवाहो कओ होतो, भत्तं च मेताण कयं होतं, ताहे ताए मेईए जहावत्तं सिद्वं, तओ रुट्ठो देवाणुभावेण य ताओ सिबियाओ पाडिओ तुमं असरिसीओ परिणेसित्ति खड्डाए छूढो, ताहे देवो भणइ-किह ?, सो भणइ-अवण्णो, भणइ-एत्तो मोएहि किंचिकालं, अच्छामि बारस वरिसाणि, तो भणइ-किं करेमि?, भणइ-रन्नो धूयं दवावेहि, तो सव्वाओ अकिरियाओ ओहाडियाओ भविस्संति, ताहे से छगलओ दिन्नो, सो रयणाणि वोसिरइ, तेन रयणाण थालं भरियं, तेन पिया मणिओ रन्नो धूयं वरेहि, रयणाणं यालं भरेत्ता गओ, किं मग्गसि?, धूयं, निच्छूटो, एवं थालं दिवसे २ गेण्हइ, न य देइ, अभओ भणइ-कओ रयणाणि?, सो भणइ-छगलओ हगइ, अम्हवि दिजउ, आणीओ, मडगगंधाणि वोसिरइ, अमओ भणइदेवानुभावो, किं पुण?, परिक्खिनउ, किह?, भणइ-राया दुक्खं वेभारपब्बतं सामि वंदओ जाति, रसमग्गं करेहि, सो कओ, अजवि दीसइ, भणिओ-पागारं सोवण्णं करेहि, कओ, पुणोवि भणिओ-जइ समुदं आनेसि तत्थ हाओ सुद्धो होहिसि तो ते दाहामो, आनीओ, वेलाए पहाविओ, विवाहो कओ सिवियाए हिंडतेण, ताओवि से अन्नाओ आणियाओ, एवं भोगे भुजंति वारस वरिसाणि, पच्छा बोहितो, महिलाहिवि बारस वरिसाणि मग्गियाणि, दिन्नाणि य, चउव्वीसाए वासेहिं सव्वाणिवि पव्वइयाणि, नवपुव्वी जाओ, एकल्लविहारपडिमं पडिवण्णो, तत्थेव रायगिहे हिंडइ, सुवण्णकारगिहमागओ, सो य सेणियस्स सोविण्णयाणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy