SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ३२४ आवश्यक मूलसूत्रम्-१. जवाणमट्ठसतं करेइ, चेइयञ्चणियाए परिवाडिए सेणिआ कारेइ तिसंझं, तस्स गिहं साहू अइगओ, तस्स एगाए वायाए भिक्खा न णीणिया, सो य अइगओ, ते य जवा कोंचएण खाइया, सो आगओ न पेच्छइ, रन्नो य चेतियच्चणियवेला दुक्कइ, अज्ज अट्ठिखंडाणि कीरामित्ति, साधु संकइ, पुच्छइ, तुण्हिक्को अच्छइ, ताहे सीसावेढेण बंधति, भणिओ य- साह जेण गहिया, तहा आवेदिओ जहा अच्छीणि भूमीए पडियाणि, कोंचओ य दारुं फोडेंतेण सिलिंकाए आहओ गलए, तेन वन्ता, लोगो भणइ-पाव ! एए ते जवा, सोवि भगवं कालगओ सिद्धो य, लोगो आगओ, दिट्ठो मेत्तजो, रण्णो कहियं, वज्झाणि आणत्ताणि, दारं ठइत्ता पव्वइयाणि भणंतिसावग ! धम्मेण वाहि, मुक्काणि, भणइ-जइ उप्पव्वयह तो भे कविल्लीए कडेमि, एवं समइयं अप्पए य परे य कायव्वं ।। तथा च कथानकाथैकदेशप्रतिपादनायाहनि. (८६९) जो कोंचगावराहे पाणिदया कोंचगंतु नाइक्खे । जीवियमणपेहंतं मेयञ्जरिसिं नमसामि ॥ - यः क्रौञ्चकापराधे सति प्राणिदयया 'क्रोञ्चकंतु' क्रोञ्चकमेव नाचष्टे, अपितुं स्वप्राणत्यागं व्यवसितः, तमनुकम्पया जीवितमनपेक्षमाणं मेतार्यक्रर्षि नमस्य इति गाथार्थः ।। नि. (८७०) निष्फेडियाणि दोन्निवि सीसावेढेण जस्स अच्छीणि । __न य संजमाउ चलिओ मेयजो मंदरगिरिव्व ।। वृ-निष्कासिते' भूमौ पातिते द्वे अपि शिरोबन्धनेन यस्याक्षिणी, एवमपि कदर्थ्यमानोऽनुकम्पया 'न च' नैव संयमाञ्चलितो यस्तं मेतार्यक्रषिं नमस्य इति गाथाभिप्रायः ॥ द्वारम् ।। इदानीं सम्यग्वादस्तत्र कथानकम्-तुरुविणीए नयरीए जियसत्तू राया, तत्थ भद्दा धिज्जाइणी, पुत्तो से दत्तो, मामगो से अज्जकालगो तस्स दत्तस्स सोअ पव्वइओ । सो दत्तो जूयपसंगी मञ्जपसंगी य, उल्लगिउमारद्धो, पहाणो दंडो जाओ, कुलपुत्तए भिंदित्ता राया धाडिओ, सो य राया जाओ, जण्णा नेन सुबहू जहा । अन्नता तंमामगं पेच्छइ; अह भणइ-तट्ठो धम्म सुणेमित्ति, जण्णाण किं फलं ?, सो भणइ-किं धम्म पुच्छसि ?, धम्मं कहेइ, पुणोवि पुच्छइ, नरगाणं पंथं पुच्छसि ?, अधम्मफलं साहइ; पुणोवि पुच्छइ, असुभाणं कम्माणं उदयं पुच्छसि ?, तं पि परिकहेइ, पुणोवि पुच्छइ, ताहे भणइ-णिरया फलं जण्णस्स, कुद्धो भणइ-को पच्चओ?, जहा तुमं सत्तमे दिवसे सुणयकुंभीए पच्चिहिसि, को पच्चओ ?, जहा तुज्झ सत्तमे दिवसे सण्णा मुहं अइगच्छिहिति, रुट्ठो भणइ-तुज्झ को मच्चू ?, भणइ-अहं सुइरं कालं पव्वजं काउण देवलोगं गच्छामि, रुट्ठो भणइ-रुभह, ते दंडा निविण्णा, तेहिं सो चेव राया आवाहिओएहि जाव एवं ते बंधित्ता अपेमो, सो य पच्छन्नो अच्छइ, तस्स दिवसा विस्सरिया, सत्तमे दिवसे रायपथं सोहावेइ, मणुस्सेहि य रक्खावेइ ! एगो य देवकुलिगो पुप्फकरंडगहत्थगओ पञ्चसो पविसइ. सत्राडो" वोसरित्ता पप्फेसि ओहाडेइ, रायादि सत्तमे दिवसे आसचडगरेणं नीति, जामि तं समणयं मारेमि, जाति, वोलंतो जाव अन्नेणं आसकिसोरेणं सह पुप्फेहि उक्खिविया खुरेणं मुहं सण्णा अइगआ, तेन नातं जहा मारेज्जामि, ताहे दंडाण अनापुच्छाए नियत्तिउमारद्धो ते जाणंति दंडा-नूनं रहस्सं भिन्न, जाव घरं न पवेसइ ताव गेण्हामो, गहिओ, इयरो य राया आणीओ, ताहे तेन कुंभीए सुणए छुभित्ता बारं बद्धं, हेट्टा अग्गी जालिओ, ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy