SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः [ नि. ८७०] ३२५ सुणया ताविज्जन्ता तं खंडाखंडेहिं छिंदंति । एवं सम्मावाओ कायव्वो, जहा कालगज्जेणं ॥ तथा चामुमेवार्थमभिधित्सुराह नि. (८७१) दत्तेण पुच्छिओ जो जण्णफलं कालओ तुरुमिणीए । समयाए आहिएणं संमं वुइयं भदंतेणं ॥ वृ- 'दत्तेन' धिग्जातिनृपतिना पृष्टो यो यज्ञफलं कालको मुनिस्तुरुमिण्यां नगर्यां तेन 'समतयाऽऽहितेन' मध्यस्थतया गृहीतेन, इहलोकभयमनपेक्ष्य 'संमं वुइयं भयंतेणं' ति सम्यगुदितं भदन्तेन मा भूद् मद्वचनादधिकरणप्रवृत्तिरिति गाथार्थः । समासद्वारमिदानीं, तत्र कथानकम् - खिइपइट्ठिए नगरे एगो धिजाइओ पंडियमाणी सासणं खिंसइ, सो वाए पइण्णाए उग्गाहिऊण पराइणित्ता पव्वाविओ, पच्छा देवयाचोइयस्स उवगयं, दुगुंछं न मुंचइ: सण्णातया से उवसंता, अगारी नेहं न छड्डह, कम्मणं दिन्नं, किह मे वसे होज्जा ?, मओ देवलोए उबयन्नो । सावि तणिव्वेण पव्वइया, अणालोइया चेव कालं काऊण देवलोए उववन्ना । तओ चइऊण रायगिहे नयरे धनो नाम सत्यवाहो, तस्स चिलाइया नाम चेडी, तीसे पुत्तो उववण्णो, नामं से कयं चिलायगोत्ति । इयरीवि तस्सेव धनस्स पंचण्हं पुत्ताणमुवरि दारिया जाया, सुंसुमा से नामं कयं, सो य से बालग्गाहो दिन्नो, अनालिओ करेइ, ताहे निच्छूढो सीहगुहं चोरपल्लिंआ, तत्थ अग्गप्पहारी नीसंसो य, चोरसेनावई मओ, सो य सेनावई जाओ, अन्नया चोरे भणइ रायगिहे धनो नाम सत्यवाहो, तस्स धूया सुंसुमा दारिया, तहिं वञ्चामो, धनं तुम्ह सुंसुमा मज्झ, ओसोवणि दाउं अइगओ, नामं साहित्ता धनो सह पुत्तेहिं आधरिसितो, तेऽवि तं घरं पविसित्ता धनं चेडिं च गहाय पहाविया, धनेन नयरगुत्तिया सद्दाविया मम धूयं नियत्तेह, दव्वं तुब्भं, चोरा भग्गा, लोगो धनं गहाय नियत्तो, इयरो सह पुत्तेहिं चिलायगस्स मग्गओ लग्गो, चिलाओवि दारियं गहाय णस्सइ, जाहे चिलाअओ न तरइ सुंसमं वहिउं, इमेचि दुक्का, ताहे सुसमाए सीसं गहाय पत्थिओ, इयरे धाडिया नियत्ता, छुहाए य परियाविज्जंति, ताहे धण पुत्ते भइ-ममं मारिता खाह, ताहे वञ्चह नयरं, ते नेच्छति, जेट्ठो भणइ-ममं खायह, एवं जाव डहरओ, ताहे पिया से भाइ- मा अन्नमन्न मारेमो, एयं चिलायएण ववरोवियं सुसुमं खामो, एवं आहारिता पुत्तिमंसं । एवं साहूणचि आहारो पुत्तिमंसोवमो कारणिओ, तेन आहारेण नयरं गया, पुनरवि भोगाणमाभागी जाया, एवण साहूवि निव्वाणसुहस्स आभागी भवति । सोवि चिलायओसीसेण गहिएणं दिसामूढो जाओ, जाव एवं साहुं पासइ आयाविंतं, ते भइ-समासेण धम्मं कहेहि, मा एवं चैव तुमवि सीसं पाडेमि, तेन भणियं-उवसमविवेयसंवरं, सो एयाणि याणि गहाय एगते चिंतिउमारद्धो-उवसमो कायव्वो कोहाईणं, अहं च कुद्धओ, विवेगो धनसयनस्स कायव्वो, तं सीसं असिं च पाडेइ, संवरो-इंदियसंवरो नोईदियसंवरो य, एवं झायइ जाव लोहियगंधेण कीडिगाओ खाइउमारद्धाओ, सो ताहिं जहा चालिणी तहा कओ, जाव पायच्छिराहिं जाव सीसकरोडी ताव गयाओ, तहवि न झाणाओ चलिओत्ति ॥ तथा चामुमेवार्थ प्रतिपिपादयिषुराह नि. (८७२ ) जो तिहि पएहि सम्मं समभिगओ संजमं समारूढो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy