SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३७२ आवश्यक मूलसूत्रम्-१-१/१ नान्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम ? ॥१॥" इत्यादि । साध्योपमाभूतस्तु दृष्टान्तः, उक्तं च-“यतः साध्यस्योपमाभूतः, स दृष्टान्त इति कथ्यते" कालकृतो देहावस्था-विशेषो वय इत्युच्यते, तद्विपाके परिणामः-पुष्टता यस्याः सा तथाविधा, हितम्- अभ्युदय-स्तत्कारणं वा, निःश्रेयसं-मोक्षस्तनिबन्धनं वा हितनिः श्रेयसाभ्यां फलवती हित निःश्रेयस-फलवती बुद्धिः पारिणामिकी नामेति गाथार्थः ।। अस्या अपि शिष्यगणहितायोदाहरणैः स्वरूपं दर्शयत्राह--- नि. (९४९)अभए १ सिट्टि २ कुमारे ३ देवी ४ उदिओदए हवइ राया ५। साहू अ नंदिसेने ६ धनदत्ते ६ सावग ८ अमचे ९ ॥ नि. (९५०)खवगे १० अमच्चपुत्ते ११ चाणक्के १२ चेव थूलभद्दे अ१३ । नासिक्कसुंदरी नंदे १४ वइरे १५ परिणामिआ बुद्धी ॥ नि. (९५१) चलणाइय १६ आमंडे १७ मणी अ १८ सप्पे अ १९ खगि २० धूभिं २१ दे २२ परिणामिअबुद्धीए एवमाई उदाहरणा ।। वृ-आसामर्थः कथानकेभ्य एवावसेयः, तानि चामूनि-अभयस्स कहं परिणामिया बुद्धी?, जया पज्जोओ रायगिहं ओरोहति णयरं, पच्छा तेन पुव्वं निक्खित्ता खंधावारनिवेसजाणएणं, कहिए नट्ठो, एसा । अहवा जाहे गणियाए छलेण नीओ बद्धो जाव तोसिओ चत्तारि वरा, चिंतियं चऽनेन-मोयावेमि अप्पगं, वरो मग्गिओ-अग्गी अइमित्ति, मुक्को भणइ-अहं छलेण आनीओ, अहं तं दिवसओ पजोओ हीरइत्ति कंदतं नेमि, गओ य रायगिह, दासो उम्पत्तओ, वाणियदारियाओ, गहिओ, रडतो हिओ, एवमाइयाओ बहुयाओ अभयस्स परिणामियाओ बुद्धीओ ॥ सेट्टित्ति, कट्ठो नाम सेट्ठी एगत्थ नयरे वसइ, तस्स वजा नाम भजा, तस्स नेच्चइल्लो देवसंमो नाम बंभणो, सेट्ठी दिसात्ताए गओ, भज्जा से तेन समं संपलग्गा, तस्स य घरे तिन्नि पक्खी-सुओयमयणसलागा कुक्कुडगो यत्ति, सो ताणि उवणिविखवित्ता गओ, सोऽवि धिज्जाइओ रत्ती अईइ, मयणसलागा भणइ-को तायस्स न वीहेइ ?, सुयओ वारेइ-जो अंबियाए दइओ अम्हंपि तायओ होइ, सा मयणा अनहियासीया धिज्जाइयं परिवसइ, मारिया तीए, सुयओ न मारिओ । अन्नया साहू भिक्खस्सं तं गिहं अइयया, कुक्कुडयं पेच्छिऊण एगो साहू दिसालोयं काऊण भणइ-जो एयस्स सीसं खाइ सो राया होइत्ति, तं किहवि तेणं धिजाइएणं अंतरिएण सुयं, तं भणइ-मारेहि खामि, सा भणइ-अन्नं आणिज्जइ, मा पुत्तभंडं संवट्टियं, निब्बंधे कए मारिओ जाव हाउं गओ, ताव तीसे प्रत्तो लेहसालाओ आगओ, तं च सिद्धं तम्मंसं, सो रोवइ, सीसं दिन्नं, सो आगओ, भाणए छूट, सीसं मग्गइ, भणइ-चेडस्स दिन्नं, सो रुट्ठो, एयस्स कज्जे मए माराविओ, जइ परं एयस्स सीसं खाएज्जा तो राया होज, कयं निब्बंधे ववसिया, दासीय सुयं, तओ चेव दारयं गहाय पलाया, अन्नं नयरं गयाणि, तत्थ अपुत्तो राया मओ, आसेण परिक्खिओ, सोराया जाओ । इओ य कट्ठो आगओ, णिययघरं सडियपडियं पासइ, सा पुच्छिया, न कहेइ, सुयएणं पंजरमुक्केण कहियं बंभणाइसंबन्धो सो तहेव, अलं संसारववहारेणं, अहं एतीसे कएण किलेसमणुहवामि एसावि एवंविहति पब्बइओ, इयराणि तं चेव नयरं गयाणि जत्थ सो दारओ राया जाओ, साहूवि विहरंतो तत्थेव गओ, तीए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy