________________
२१२
आवश्यक-मूलसूत्रम् -२.४/२९ कृतः स्वाध्यायः-यो यस्याऽऽत्मीयोऽध्ययनकाल उक्त इति, अस्वाध्यायिके स्वाध्यायितं ।। किमिदमस्वाध्यायिकमित्यनेन प्रस्तावेनाऽऽयाताऽस्वाध्यायिकनियुक्तिरित्यस्यामेवाऽऽद्यद्वारगाथानि.(१३२१) असज्झाइयनिजुत्ती वुच्छानी धीरपुरिसपन्नत्तं ।
जंनाऊण सुविहिया पवयणसारं उवलहंति ।। नि. (१३२२) असज्झायं तुदुविहं आयसमुत्थं च परसमुत्थं च ।
जंतत्थ परसमुत्थं तं पंचविहंतुनायव्वं ।। वृ- आ अध्ययनमाध्ययनमाध्यायः शोभन आध्यायः स्वाध्यायः स एव स्वाध्यायिकं न स्वाध्यायिकमस्वाध्यायिकं तत्कारणमपि च रुधिरादि कारणे कार्योपचारात् अस्वाध्यायिकमुच्यते, तदस्वाध्यायिकं द्विविध-द्विप्रकारं, मूलभेदापेक्षया द्विविधमेव, द्वैविध्यं प्रदर्शयति-'आयसमुत्थं च परसमुत्थं च' आत्मनः समुत्थं-स्वव्रणोद्भवंरुधिरादि, चशब्द:स्वगतानेकभेदप्रदर्शकः, परसमुत्थंसंयमघातकादि, चः पूर्ववत्, तत्थ जं परसमुत्थं-परोद्भवं तं पञ्चविधं तु-पञ्चप्रकारं 'मुणेयव्वं' ज्ञातव्यमिति गाथार्थः ।। तत्र बहुवक्तव्यत्वात् परसमुत्थमेव पञ्चविधमादावुपदर्शयतिनि.(१३२३) संजमधाउवधाए सादिव्वे वुग्गहे य सारीरे ।
घोसणयमिच्छरन्नो कोई छलिओपमाएणं ।। वृ- 'संयमघातकं' संयमविनाशकमित्यर्थः, तच्च महिकादि, उत्पातेन निवृत्तमौत्पातिकं, तच्च पांशुपातादि, सह दिव्यैः सादिव्यं तच्च गन्धर्वनगरादि दिव्यकृतं सदिव्यं वेत्यर्थः, व्युद्ग्रहश्चेति व्युद्ग्रहः -सङ्ग्रामः, असावप्यस्वाध्यायिकनिमित्तत्वात् तथोच्यते, शारीरं तिर्यग्मनुष्यपुद्रलादि, एयंमि पंचविहे असज्झाए सज्झायं करेंतस्स आयसंजमविराधना, तत्थ दिटुंतो, घोसणयमिच्छ इत्यादेगाथाशकलस्यार्थः कथानकादवसेय इति गाथासमुदायार्थः, अधुना गाथापश्चार्धावयवार्थप्रतिपादनायाहनि. (१३२४) मिच्छभयघोसणा निवे हियसेसा ते उदंडियारना ।
एवंदुहओदंडो सुरपच्छिते इह परेय ।। वृ-खिइपइट्ठियं नयरं, जियसत्तू राया, तेन सविसए घोसावियं जहा मेच्छो राया आगच्छइ, तो गामकूलनयराणि मोत्तुं समासन्ने टुगे ठायह, मा विणस्सिहिह, जेठिया रन्नो वयणेण दुग्गादिसुते न विनट्ठा, जे पुण न ठिया ते मिच्छया(पाई)हि विलुत्ता, ते पुणो रन्ना आणाभंगो मम कओत्ति जंपि कंपि हियसेसं तंपि दंडिया, एवमसज्झाए सज्झायं करेतिस्स उभओ दंडो, सुरत्ति देवया पछलइ पच्छित्तेत्ति-पायाच्छित्तंच पावइ ‘इह'त्ति इहलोए परे'त्ति परलोए नाणादि विफलत्ति गाथार्थः ।।
इमो दिलुतोवणओनि.(१३२५) राया इह तित्थयरो जाणावया साहू घोसणं सुत्तं ।
मेच्छो य असज्झाओ रयणधनाइंच नाणाई ।। वृ-जहा राया तहा तित्थयरो, जहा जाणवया तहा साहू, जहा घोसणं तहा सुत्तं-असज्झाइए सज्झायपडि सेहंगति, जहा मेच्छो तहा असज्झाओ महिगादि, जहा रयणधनाइ तहा नाणादीनि महिगादीहि अविहीकारिणो हीरति गाथार्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org