SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ २१३ - - अध्ययनं -४- [नि. १३२६] नि.(१३२६) थोवावसेसपोरिसिमज्झयणं वावि जो कुणइ सोउ। नाणाइसाररहियस्स तस्स छलणा उसंसारो ।। वृ-'थोवावसेसपोरिसि' कालवेलत्ति जं भणियं होइ, एवं सो उत्ति संबंधो, अज्झयणं-पाठो अविसदाओवक्खाणंवाविजो कुणइआणादिलंधणेनाणाइसारहियस्स तस्स छला उसंसारोत्तिनाणादिवेफल्लत्तणओ चेवगाथार्थः ।। तत्राऽऽद्यद्वारावयवार्थप्रतिपादनायाहनि.(१३२७) महिया य भिन्नवासे सच्चित्तरए य संजमे तिविहं । दव्वे खित्ते काले जहियं वा जच्चिरं सव्वं ।। वृ- 'महियत्ति धूमिगा 'भिन्नवासे यत्ति बुद्धदादौ 'सचित्तरएत्ति अरने वाउछुयपुढविरएत्ति भणिय होइ, संजमघाइयं एवं तिविहं होइ, इमंच ‘दव्वे'त्तितंचेव दव्वं महिगादि 'खेत्ते काले जहिं वे'ति जहिं खेते महिगादि पडइ जच्चिरं कालं ‘सव्वं ति भावओ ठाणभासादि परिहरिजइ इति गाथासमुदायार्थः ।। अवयवार्थे तु भाष्यकारः स्वयमेव व्याचष्टे, इह पञ्चविधासज्झाइयस्स, तं कहं परिहरियव्वमिति?, तप्पासाहगो इमो दिटुंतोनि. (१३२८) दुगाइतोसियनिवो पंचण्हं देइ इच्छियपयारं । . गहिए य देइ मुल्लं जणस्स आहारवत्थाई ।। वृ- एगस्स रन्नो पंच पुरिसा, ते बहुसमरलद्धविजया, अन्नया तेहिं अच्चंतविसमंदुगंगहियं, तेसिं तुट्ठो राया इच्छियं नगरे पयारं देइ, जंते किंचि असनाइ वा वत्थाइगंच जनस्स गिडंति तस्स वेयणयं सव्वं राया पयच्छइ इतिगाथार्थः ।। नि. (१३२९) इक्वेण तोसियतरो गिहमगिहे तस्स सव्वहिं वियरे । रत्थाईसुचउण्हं एवं पढमंतुसव्वत्थ ।। वृ-तेसिं पंचण्हं पुरिसाणंएगेन तोसिययरो तस्स गिहावणट्ठाणेसुसव्वत्थ इच्छियपयारंपयच्छइ, जो एते दिन्नपयारे आसाएजा तस्स राया दंडं करेइ, एस दिद्रुतो, इमो उवसंहारो-जहा पंच पुरिसा तहा पंचविहासज्झाइयं, जहा सो एगो अब्भहिततरो पुरिसो एवं पढमं संजमोवघाइयं सव्वं तत्थ ठाणासनादि, तंमि वट्टमाणे न सज्झाओ नेव पडिलेहणादिकावि चेट्ठा कीरइ, इयरेसु चउसु असज्झाइएसु जहा तेचउरो पुरिसोरत्थाइसुचेव अणासाइणिजातहा तेसुसज्झाओ चेव न कीरइ, सेसा सव्वा चेट्ठा कीरइ आवस्सगादि उक्कालियं च पढिाइ । महियाइतिविहस्स संजमोवघाइस्स इमं वक्खाणंभा.(२१६) महिया उगब्भमासे सच्चित्तरओ अईसिआयंबो । वासे तिन्नि पयारा बुब्बुअ तव्वज फुसिए य ।। वृ-'महिय'त्ति धूमिया, सा य कत्तियमग्गसिराइसुगब्भमासेसु हवइ, साय पडणसमकालंचेव सुहुमत्तणओ सव्वं आउकायभावियं करेति, तत्थ तकालसमयं चेव सव्वचेट्ठा निरंभंति, ववहारसच्चित्तो पुढविकाओ अरनो वाउब्भूओ आगओ रओ भन्नइ, तस्स सचित्तलक्खणं वत्रओ ईसिं आयंबो दिसंतरे दीसइ, सोवि निरंतरपाएण तिण्हं-ति-दिनानं परओ सव्वं पुढवीकायभावियं करेति, तत्रोत्पातशङ्कासंभवश्च । भिन्नवासं तिविहं-बुद्धदादि, जत्थवासे पडमाणे उदगेबुद्धदा भवन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy