SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ २१४ आवश्यक-मूलसूत्रम् -२- ४/२९ तं बुद्धयवरिसं, तेहिं वञ्जियं तव्वजं, सुहुमफुसारेहिं पडमाणेहिं फुसियवरिसं, एतेसिं जहासंखं तिण्हपंचसत्तदिणपरओ सव्वं आउकायभावियं भवइ ।। संजमघायस्स सव्यभेदाणं इमो चिंउव्विहो परिहारो- 'दव्वे खेत्ते' पच्छद्धं, अस्य व्याख्याभा. (२१७) दव्वे तंचिय दव्यं खित्ते जहियं तु जच्चिरं कालं । ठाणाइभास भावे मुत्तुं उस्सासउम्मेसे ।। वृ-दव्वओतं चेव दव्वं महिया सच्चितरओ भिन्नवासंवा परिहरिजइ । खेते जहिं पडइत्ति-जहिं खेते तं महियाइ पडइ तहिं चेव परिहरिज्जइ, 'जच्चिरं कालन्ति पडणकालाओ आरब्भ जच्चिरं कालं भवति 'ठाणाइभास भावे'त्ति भावओ 'ठाणे ति काउस्सगं न करेति, न य भासइ, आइसद्दाओ गमनपडिलेहणसज्झायादि न करेति, 'मोत्तुं उस्सासउम्मेसे'त्ति 'मोत्तुं' ति न पडिसिझंति उस्सासादिया, अशक्यत्वात् जीवितव्याघातकत्वाच्च, शेषाः क्रियाः सर्वा निषिध्यन्ते, एस उस्सग्गपरिहारो, आइन्नं पुण सच्चित्तरए तिन्नि भिन्नवासे तिन्नि पंच सत्त दिना, अओ परं सज्झायादि सव्व न करेति, अन्ने भणंति-बुब्बुयवरिसे बुब्बुयवञ्जिए य अहोरत्ता पंच, फुसियवरिसे सत्त, अओ परं आउक्कायभाविए सव्वा चेट्टा निरंभंतित्ति गाथार्थः । । कहं ? - नि.(१३३०) वासत्ताणावरिया निक्कारण ठंति कजिजयणाए। हत्थत्थंगुलिसन्ना पुत्तावरिया व भासंति ।। वृ-निकारणे वासाकप्पं-कंबली(ता)ए पाउया निहुया सब्बभंतरे चिट्ठति, अवस्सकायब्वे वत्तव्ये वा कज्जेइमा जयणा-हत्थेण भमुहादिअच्छिवियारेण अंगुलीए वा सन्नत्ति-इमं करेहित्ति, अह एवं नावगच्छइ, मुहपोत्तीय अंतरियाएजयणाएभासंति, गिलाणादिकजे वासाकप्पपाउया गच्छंति त्ति ।।संजमघाएत्ति दारं गयं । इदानि उप्पाएत्ति, तत्थनि.(१३३१) पंसू अमंसरुहिरे केससिलावुट्टि तह उग्याए । मंसरुहिरे अहोरत्त अवसेसे जच्चिरं सुत्तं ।। वृ-धूलीवरिसं मंसवरिसं रुहिरवरिसं 'केस'त्ति केसवरिसं करगादि सिलावरिसं स्युग्घायपडणं च, एएसिं इमो परिहारो-मंसरुहिरे अहोरतं सज्झाओ न कीरइ, अवसेसा पंसुमाइया जच्चिरं कालं पडंतितत्तियं कालं सुत्तं नंदिमाइयं न पढंतित्ति गाथार्थः । । पंसुरयुग्घायाण इमं वक्खाणंनि.(१३३२) पंसू अच्चित्तरओ रयस्सिलाओ दिसा रउग्घाओ। तत्थ सवाए निव्वायए य सुत्तं परिहरति ।। वृ- धूमागारो आपंडुरो रओ अच्चित्तो य पंसू भणइ, महास्कन्धावारगमनसमुद्भूत इव विश्रसापरिणामतः समन्ताद्रेणुपतनं रजउद्घातो भण्यते, अहवा एस रओ उग्घाडउ पुन पंसुरिया भन्नइ । एएसु वायसहिएसु निव्वाएसु वासुत्तपोरिसिं न करेतित्ति गाथार्थः ।। किं चान्यत्नि. (१३३३) साभाविय तिन्नि दिना सुगिम्हए निक्खिवंति जइ जोगं । तो तंमि पडतमी करंतिसंवच्छरज्झायं ।। वृ- एए पंसुरउउग्घाया साभाविया हवेजा असाभाविया वा, तत्थ असब्भाविया जे निग्यायभूमिकंपच्दोपरागादिदिव्वसहिया, एरिसेसुअसाभाविएसुकएवि उस्सगे न करेंति सज्झायं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy