SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ १३८ आवश्यक-मूलसूत्रम् -२- ४/२३ न विसाओ कायव्यो कायवा विहीइ वोसिरणं ।।३७॥ सहसा कालगयंमित्ति आसुक्कारिणा जं वेलंकालगओ निकारण कारणे भवे निरोहो । छेयणबंधनजग्गणकाइयमत्ते य हत्थउडे ।।३८।। ___ अन्नाविट्ठसरीरे पंता वा देवया त उद्वेज्जा । काइयं डब्बहत्थेण मा उडे बुज्झ गुल्झया! ।।३९ ॥ वित्तासेज्ज हसेज्जवभीमंवा अट्टहास मुंचेज्जा। आभीएणं तत्थ उ कायव्य विहीए वोसिरणं ।।४०॥ वृ. इमीणं वक्खाणं-'जं वेलं कालगओ'त्ति जाए वेलाए कालगओ दिया वा राओ वा सो ताहे वेलाए नेयव्यो 'निक्कारण'त्ति एवं ताव निक्कारणे 'कारणे भवे निरोहोत्ति कारणे पुणो भवे निरोहो नाम-अच्छाविज्जइ, किं च कारणं, ? रत्ति ताव आरक्खिय तेनयसावयभयाइ बारं वा ताव न उग्घाडिज्जइ महाजननाओ वा सो तंभि गामे नयरे वा दंङिगाहिं वा आयरिओ वा सो तंभि नयरे सद्देसु वा लोगविक्खाओ वा भत्तपच्चक्खाओ वा सन्नायगा वा से भणंति-जहा अम्हं अपुच्छाएन नीणेयघोत्ति, अहवा तंभि लोगस्स एस ठवणा-जहा रत्तिं न नीणियव्यो, एएण कारणेणं रत्तीएन नीणिज्जइ, दिवसओवि चोक्खाणं नंतयाणं असए दंडिओवा एइ नीइ वा तेन दिवसओ संविक्खाविज्जइ, एवं कारणेण निरुद्धस्स इमा विही 'छेयण बंधन' इत्यादि, जो सो मओ सो लंछिज्जइ, 'बंधन'न्तिअंगुट्ठाइ बज्झंति, संरो वा परिझवणनिमित्तं दौरेहिं उगाहिज्जइ, 'जग्गण न्ति जे सेहा बाला अपरिणया य ते ओसारिन्जंति, जे गीयत्था अभी जियनिद्दा उवायकुसला आसुक्कारिणो महाबलपरक्कमा महासत्ता दुद्धरिसा कयकरणा अप्पभाइणो एरिसा ते जागरंति, 'काइयमत्ते यं'त्ति जागरंतेहिं काइयामत्तो न परिढविज्जइ 'हत्थउडे 'त्ति जइ उद्वेइ तो ताओ काइयमत्ताओ हत्थउडेणं काइयं गहाय सिंचंति, जइ पुण जागरंता अच्छिदिय अबंधिव तं सरीरं जागरंति सुवंति वा आणा दोसा, कहं ?- अन्नाइट्टसरीरे' अन्याविष्टशरीरं सामान्येन तावद् व्यन्तराधिष्ठितमाख्यायते विसेसे पुण पंता वा देवया वा उद्वेज्जा, पंता नाम पडणीया, सा पंता देवया छलेज्जा कलेवरे पविसिउं उद्वेज्ज वा पणच्चाए वा आहाविज्ज वा, जम्हा एए दोसा तम्हा छिदिउंबंधिउंवा जांगरेययघं, अह कयाइजागरंताणविउट्ठिज्जाताहे इमा विही 'काइयंडव्वहत्थेणं' जो सो काइयमत्तओ ताओ काइयं- पासवणं 'इव्वेण(हत्थे)णे'ति वामहत्थेण वा, इमं च वुच्चइ'मा उडेबुज्झगुज्झागा'मा संथाराओ उद्देहित्ति, बुज्झ मा पमत्तो भव, गुज्झगा इति देवा, तहा जागरंताणं जइ कहंचि इमे दोसा भवंति 'वितासेज्ज हसेज्ज व भीमं वा अट्टहास मुंचेन्जा' तत्थ वित्तासणं-विगरालस्वाइदरिसणं हसणं-साभावियहासं चेव भीमं बीहावणयं अट्टहासं भीसणो रोमहरिसजणणो सद्दो तं मुंचेज्जा वा, तत्थ किं कायव्वं ?-'अभीएणं' अबीहंतेनं 'तत्थ' वित्तासणाइंमि ‘कायघं' करयेव्वं विहीए पुघुत्ताए पडिवज्जमाणाए वा 'वोसिरणं तिपरिट्ठवणं, तत्थ जाहे एव कालगओ ताहे चेव हत्थपाया उज्जुया कज्जति, पच्छा थद्धा न तीरंति उज्जुया करेउं, अच्छीण सेसं मीलिज्जंति, तुंडे व से मुहपोत्तियाए बज्झइ, जाणिसंधाणाणि अंगुलिअंतराणं तत्थ सिं फालिज्जइ, पायंगुढेसु हत्थंगुट्टएसु य बज्झइ, आहरणभाणि कहिज्जंति, एवं जागरंति, एसा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy