SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ १३९ अध्ययनं-४- [नि. १२७३] विही कायव्वा । कालेत्ति दारं सप्पसंगं गयं, इयाणिं कुसपडिमत्ति दारं, तत्थ गाहा ___ दोन्नि यदिवड्डखेत्ते दब्भमया पुत्तला उकायव्वा । समखेत्तंमि उ एक्को अवडऽभीएन कायव्यो ।।४१॥ वृ-द्वौच सार्द्धक्षेत्रे, नक्षत्र इतिगभ्यते,दर्भमयौ पुत्तलको कार्यो, समक्षेत्रेच एकः, अवड्डऽभीए न कायव्यो'त्ति उपार्द्धभोगिषवभीचिनक्षत्रे च न कर्तव्यः पुत्तलक इति गाथाक्षरार्थः ।। एवमन्यासामपिस्वबुद्धयाऽक्षरगमनिका कार्या, भावार्थतु वक्ष्यामः, प्रकृतगाथाभावार्थः-कालगए समणे नक्खत्तं पलोइज्जइ, जइ न पलोएति असमाचारी, पलोइए पणयालीसमुहुत्तेसु नक्खत्तेसु दोन्नि कज्जंति, अकरणे अन्ने दो कड्ढेइ, काणि पुणपणयालीसमुहुत्ताणि?, उच्यते तिन्नेव उत्तराई पुनव्वसू रोहिणी विसाहाय । एए छ नक्खत्ता पणयालमुहुत्तसंजोगा ।।४२ ॥ तीसमुहुतेसु पुण पन्नरससु एगो कीरइ, अकरणे एवं चेव कड्डइ, तीसमुहुत्तियाणि पुण इमाणि अस्सिणिकित्तियमियसिर पुस्सो मह फगुहत्थ चित्ताय । अनुराह मूल साढा सवणधनिट्ठा यभद्दवया ।।४३॥ तह रेवइत्ति एए पन्नरस हवंति तीसइमुहत्ता । नक्खत्ता नायव्वा परिवणविहीय कुसलेणं ।।४४ ॥ वृ-पनरसमुहुत्तिएसु पुणअभीइंमि य एक्कोविन कीरइ, तानि पुण एयानि सयभिसया भरणीओ अद्दा अस्सेस साइजेवाय । एएछनक्खत्ता पनरसमुहत्तसंजोगा ।।४५॥ वृ-कुसपडिमत्ति दारं गयं, इदानिं पाणयंतिदारं सुत्तत्थतदुभयविऊ पुरओ धेत्तूण पाणय कुसे य । गच्छइयजउड्डाहो परिवेऊण आयमण ।।४६॥ वृ. इमाए वक्खाणं-आगमविहिन्नू भत्तएण समं असंसठ्ठपाणयं कुसा य समच्छेया अवरोप्परमसंबद्धा हत्थचउरंगुलप्पमाणाधेत्तुंपुरओ (पिट्ठओ)अणवयखंतो गच्छइथंडिलाभिमुहो जेणपुधं थंडिल्लं दिटुं, दडभासइकेसराणि चुणाणिवा धिप्पंति, जइसागारियं तो परिद्ववेत्ता हत्थपाए सोअंति य आयमंति य जेहिं बूढो, आयमणग्गहणेणं जहा जहा उड्डाहो न होइ तहा तहा सूयणंति गाथार्थः ।।इदानि नियत्तणित्ति दारं थंडिलवाघाएणं अहवावि अनिच्छिए अनाभोगा । भमिऊण उवागच्छे तेनेव पहेण न नियत्ते ।।४७॥ वृ- एवं निज्जमाणे थंडिल्लस्स वाधाएण, वाधाओ पुणतं उदयहरियसंमीसं होज्जा अनाभोगेन वा अनिच्छियं थंडिलं तो भीमऊण पयाहिणं अकरेंतेहं उवागच्छियघ, जइतेनेव मग्गेण नियत्तंति तो असमायारी, कयाइ उडेज्जा, सो यजओ चेव उठेइ तओ चेव पहावेइ, पच्छा जओ चेव उठेइ तओचेव पहावेइ, जओ गामोतओ पहावेज्जा, तम्हा भमिऊणजओथंडिलं उवहारियं तत्थ गंतव्वं, नतेनेव पहेणं, नियत्तिणित्ति दारं ___ कुसमुट्ठी एगाए अद्वोच्छिनाइ एत्थ धाराए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy