________________
१२३
अध्ययनं-४- (नि. १२७१] गिण्हइ निक्खिवइत्ति वा, अहवा अनाभोगकिरिया दुविहा-आयाणनिक्खिवणाभोगकिरिया य . उक्कमणअनाभोगकिरिया य, तत्थादाननिविखवणअनाभोगकिरिया रओहरणेण अपमजियाइ पत्तचीवराणं आदानं निक्खेवं वा करेइ, उक्कमणअनाभोगकिरिया लंघणपवणधावणअसमिक्खगपणागमणाइ १४, अनवकंखवत्तिया किरिया दुविहा-इहलोइयअनवकंखवत्तिया य परलोइयअनवकंखवत्तिया य, इहलोयअनवकंखवत्तिया लोयविरुद्धाइं चोरिक्काईणि करेइ जेहिं वहबंधणानि इह चेव पावेइ, परलोयअनवकंखवत्तिया हिंसाईणि कम्माणि करेमाणो परलोयं नावकंखइ १५, पओयकिरिया तिविहा पन्नत्ता तं०मनप्पओयकिरिया वइप्पओयकिरिया कायप्पओयकिरिया य, तत्थ मनप्पओयकिरिया अट्टरुद्दज्झाई इन्द्रियप्रसृतौ अनियमियमन इति, वइप्पओगो-बायाजोगो जो तित्थगरेहिं सावजाई गरहिओतंसेच्छाएभासइ, कायप्पओयकिरिया कायप्पमत्तस्स गमनागमनकुंचणपसारणाइचेठा कायस्स १६,
समुदानकिरिया समगमुपादानं समुदानं, समुदाओ अट्ठ कम्माई, तेसिं जाए उवायाणं कजई सा समुदानकिरिया, सा दुविहा-देसोवघायसमुदानकिरिया सव्वोवघायसमुदानकिरिया, तत्थ देसोवघाएण समुदानकिरिया कज्जाइ कोइ कस्सइ इंदियदेसोवघायं करेइ, सव्वोवघायसमुदानकिरिया सव्वप्पयारेण इंदियविनासं करेइ १७, पेज्जवत्तिया पेम्म राग इत्यर्थः, सा दुविहामायानिस्थि लोभनिस्सिया य, अहवा तं वयणं उदाहरह जेण परस्स रामो भवइ १८॥ दोसवत्तिया अप्रीतिकारिका सा दुविहा-कोहनिस्सिया य माननिस्सिया य, कोहनिस्सिया अप्पणा कुंप्पड़, परस्सया कोहमुप्पादेह, माननिस्सिया सयं पमज्जइपरस्सस वा मानमुप्पाएइ, इरियाचहिया किरिया दुविहा-कज्जभाणा वेइज्माणा य, सा अप्पमत्तसंजयस्स वीयरायछउमत्थरस केवलिस्स वा आउत्तं गच्छमाणस्स आउत्तं चिट्ठमाणस्स आउत्तं निसीयमाणस्स आउत्तं तुयट्टमाणस्स आउत्तं भुंजमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गिण्हमाणस्स निक्खिवमाणस्सवा जावचक्खुपम्हनिवायमविसुहमा किरिया इरियावहिया कज्जइ,सा पढमसमए बद्धा बिइयसमए वेइया सा बद्धा पुट्ठा वेइया निजिन्ना सेअकाले अकंमंसे यावि भवइ । एयाओ पंचवीस किरियाओ ।।
मू. (२३) पडिकमामि पंचहिँ कामगुणेहि-सद्देणं रूवेणं रसेणं गंधेणं फासेणं । पडिकमामि पंचहिं महव्वएहि,पाणाइवायाओवेरमणं मुसावायाओ वेरमणं अदिनादाणाओ वेरमणं मेहुणाओं वेरमणं परिगहाओवेरमणं । पडिक्कमामि पंचहिं समिहिं-ईरियासभिइएभासासमिइएएसणासमिइए आयाणभंडमत्तनिक्खेवणासमिइए उच्चारपासवणखेलजल्लसिंधाणपारिद्वावणियासमिइए ।।
वृ- प्रतिक्रमामि पञ्चभिः कामगुणैः प्रतिषिद्धकरणादिना प्रकारेण हेतुभूतेन योऽतिचारः कृतः, तद्यथा-शब्देनेत्यादि, तत्रकाम्यन्त इति कामाः-शब्दादयस्त एवस्वस्वरूपगुणबन्धहेतुत्वाद्गुणा इति, तथाहि-शब्दाद्यासक्तः कर्मणा बद्धयत इति भावना ।। प्रतिक्रमामि पञ्चभिर्महाव्रतैः करणभूतैर्योऽतिचारः कृतः, औदयिकभावगमनेन यत्खण्डनं कृतमित्यर्थः, कथं पुनः करणता महाव्रतानामतिचारं प्रति ?, उच्यते, प्रतिषिद्धकरणादिनैव, किंविशिष्टानि पुनस्तानि?, तत्स्वरूपाभिधित्सयाऽऽह-प्राणातिपाताद्विरमणमित्यादीनि क्षुण्णत्वान्न विद्रियन्ते, प्रतिक्रमामि पञ्चभिः समितिभिः करणभूताभिर्योऽतिचारः कृतः, तघथा-र्यासमित्या भाषासमित्येत्यादि, तत्र
For Private & Personal Use Only
Jain Education International
___www.jainelibrary.org