SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ १२४ आवश्यक-मूलसूत्रम् -२- ४/२३ संपूर्वस्य 'इण् गता' वित्यस्य क्तिनप्रत्ययान्तस्य समितिर्भवति, सम-एकीभावेनेतिः समितिः, शोभनैकाग्रपरिणामचेष्टेत्यर्थः, ईर्यायां समितिरीर्यासमितिस्तया, ईर्याविषये एकीभावेन चेष्टनमित्यर्थः, तथा च-ईर्यासमिति म रथशकटयानवाहनाक्रान्तेषु मार्गेषु सूर्यरश्मिप्रतापितेषु प्रासुकविविक्तेषु पथिषु युगमात्रदृष्टिनाभूत्वा गमनागमनं कर्तव्यमिति, __ भाषणं भाषा तद्विषया समिति षासमि तिस्तया, उक्तं च- "भाषासमिति म हितमितासन्दिग्धार्थभाषणं" एषणागवेषणादिभेदाशङ्कादिलक्षणावा तस्यांसमितिरेषणासमितिस्तया, उक्तं च-"एषणासमिति म गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटीपरिशुद्धं ग्राह्य' मिति, आदानभाण्डमात्रनिक्षेपणा समितिः, भाण्डमात्रे आदाननिक्षेपविषया समितिः सुन्दरचेष्टेत्यर्थः, तया, इह च सप्त भङ्गाभवन्ति-पत्ताइन पडिलेहइन पमज्जइ, चउभंगो, तत्थ वउत्थे चत्तारि गमादुप्पडिलेहियं दुप्पमज्जियं चउभंगो, आइल्ल छ अप्पसत्था, चरिमो पसत्थो, उच्चारप्रश्रवणखेलसिंधाणजलल्लानां परिस्थापनिका तद्विषया समितिः सुन्दरचेष्टेत्यर्थः, तया, उच्चारः-पुरीषं, प्रश्रवणं-मूत्रं, खेलः-श्लेष्मा, सिङ्घानं-नासिकोद्भवः श्लेष्मा, जल्ल:-मलः, अत्रापित एव सप्त भङ्गा इति, इह च उदाहरणानि, ईरियासमिए उदाहरणं- एगो साहू ईरियासमिए जुत्तो, सक्कस्स आसनं चलियं, सक्केण देवमन्झे पसंसिओ मिच्छादिट्ठी देवो असदहतो आगओ मच्छियप्पमाणाओ मंडुक्कलियाओ विउव्वइ पच्छओ य हत्थी, गई न भिंदइ, हत्थिणा उक्खिविय पाडिओ, न सरीरं पेहइ, सत्ता मेमारियजीवदयापरिणओ ।अहवाईरियासमिए अरहन्नओ, देवयाए पाओछिन्नो, अन्नाए संधिओ ! भासासमिए-साहू, भिक्खड्डा नयररोहएकोइ निग्गंथो बाहिं कडए हिडंतो केणइ पुट्ठो केवइय आसहत्थी तह निचयो दारुधन्नमाईणं | निम्विन्नाऽनिम्विन्ना नागरया बेंति मंसमिओ ।। बेइ न जाणाभोत्ति सज्झायझाणजोगवक्खित्ता। हिंडता न वि पेच्छह ? नवि सुणह किह हुतो बेंति ।। बहुं सुणेइ कन्नेहीत्यादि वसुदेवपुव्वजम्मं आहरणंएसणाए समिए । मगहा नंदिग्गामो गोयमधिज्जाइचक्कयरो ।। १ ॥ तस्स य धारिणी भज्जा गब्भो तीएकयाइआहूओ। धिज्जाइमओ छम्मास गब्भ धिज्जाइणी जाए ।।२।। माउलसंवडणकम्मकरणवेयारणा यलोएणं । नत्थि तुह एत्थ किचिवि तो बेती माउलो तं च ।।३॥ मा सुण लोयस्स तुभंधूयाओ तित्रितेसिजेट्टयरं । दाहामि करे कमं पकओ पत्तो य वीवाहो ।। ४ ।। सा नेच्छ ईविसन्नो माउलओ बेइ बिइय दाहामि । सावि य तहेव निच्छइतइयत्ती निच्छए सावि ।। निम्विन्ननंदिवद्धणआयरियाणं सगासि निक्खंतो । जाओ छट्टहखमओ गिण्हइयमभिगहमिभंतु ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy