SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१ - [नि.९४५ वृ-गाथाद्वयार्थः कथानकेभ्य एवावसेयः, तानि चामूनि-तत्य निमित्तेत्ति, एगस्स सिद्धपुत्तस्स दो सीसगा निमित्तं सिक्खिया, अन्नया वच्चंति, तेहिं हत्थिपाया दिट्ठा, एगो भणइ-हस्थिणियाए पाया,कहं ?, काइएण, सा य हत्यिणी काण, अहं ?, एगपासेण तणाई खाइयाई, तेन काइएणेव नायं जहा इत्थी पुरिसो य विलग्गाणि, सा य गुम्विणित्ति, कहं ?, हत्थाणि थंभेत्ता उट्ठिया, दारगो से भविस्सइ, जेण दक्खिणो पाओ गरुओ, रत्तपोत्ता, जेण रत्ता दसिया रुक्खे लग्गा नईतीरे एगाए वुद्दीए पुत्तो पविसियओ, तस्सागमणं पुछिया, तीसे य घडओ भिन्नो, तत्थेगो भणइ-तजाएण य तज्जायं' सिलोगो मओत्ति परिणामेइ, बितिओ भणइ-जाहि वुढे ! सो घरे आगओ,सा गया,दिह्रो पुव्वागओ, जुवलगं रूवगे य गहाय आगया,सक्कारिओ, बितिओ आपुच्छइ-सब्भावं मम न कहेसि, तेन पुच्छिया, तेहिं जहाभूयं परिकहियं, एगो भणइ-विवत्ती मरणं, एगो भूमीओ उडिओ सो भूमीए चेव मिलिओ, एवं सोवि दारओ, भणियं च__ 'तजाएण य तजायं' सिलोगो, गुरुणा भणियं-को मम दोसो ?, न तुमं सम्मं परिणामेसि, एगस्स वेणइगी बुद्धी ॥ अत्थसत्थे-कप्पओ दहिकुंडगउच्छुकलावओ य, एगस्स वेणगी ।। लेहे जहा-अट्ठारसलिविजाणगो, एवं गणिएवि । अन्ने भणंति-कुमार वट्टेहि रमन्ता अक्खराणि सिक्खाविया गणियं च, एसाऽवेयस्स वेणइगी । कूवे-खायजाणएण भणियं जहा-एर्रे पाणियंति, तेहिं खयं, तं वोलीणं, तस्स कहियं, पासे आहणहत्ति भणिया, घोसगसद्देणं जलमुद्धाइयं, एयस्स वेणइगी ॥ आसो-आसवाणियगा बारवई गया, सव्वे कुमारा थुल्ले वडे य गेण्हंति, वासुदेवेण दुब्बलओ लकवणजुत्तो जो सो गहिओ, कजनिव्वाही अणगेआसावहो य जाओ, वासुदेवस्स वेणइगी ।। गद्दभे-राया तरुणप्पिओ, सोओधाइओ, अडवीए तिसाए पीडिओ खंधारो, धेरं पुच्छइ, घोसावियं, एगेण पिइभत्तेणाणीओ, तेन कहियं-गद्दभाणं उसिंघणा, तस्स सिरापासणं, अन्ने भणति-उसिंघणाए चेव जलासयगमणं, थेरस्स वेणइगी ।। लक्खणेपारसविसए आसरखओ, धीयाएतस्स समं संसग्गी, तीए भणिओ-वीसत्थाणं घोडाणं चम्म पहाणाण भरेऊण रुक्खाओ मुयाहि, तत्थ जो न उत्तस्सइ तं लएहि, पडहयं च वाएहि, बुन्झावेहि य खखररूणं, सो वेयणकाले भणइ-मम दो देहि, अमुगं २ च, तेन भणिओसब्वे गेण्हाहि, किं ते एएहिं, सो नेच्छइ, भजाए कहियं-धीया दिजउ, भजा से नेच्छा; सो तीसे वड्डइ, दारयं कहे (1) इ, लकखणजुत्तेण कुटुंब परिवहइत्ति ।। एगस्स माउलगेण धीया दिना, कम्मं न करेइ भज्जाए चोदिओ दिवे दिवे अडवीओ रित्तहत्यो एइ, छठे मासे लद्धं कटुं कुलओ कओ, सयसहस्सेण सेट्ठिणा लइओ, अक्खयानिमित्तं, आससामिस्स वेणइगी॥ ___ गंठिमि-पाडलिपुत्ते मुरुंडो राया, पालित्ता आयरिया, तत्थ जाणएहिं इमाणि विसज्जिययणिसुत्तं मोहिययं लट्ठी समा समुग्गकोत्ति, केणवि न नायाणि, पालित्तायरिया सद्दाविया, तुझे जाणह भगवंति ?, बाढण जाणामि, सुत्तं उण्होदए छूढं मयणं विरायं दिवाणि अग्गगाणि, दंडओ पाणिए छूढो, मूलं गुरुयं, समुग्गओ जउणा घोलिओ उण्होदए कडिओ उग्धाडिओ य, तेन विय ओट्टियं सयलगं राइलऊण रयणाणि छूढाणि, तेन सीवणीए सीविऊण विसनियं | 2424 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy