________________
३७०
आवश्यक मूलसूत्रम्-१-१/१
अभिदेत्ता निष्फेडेह, न सक्कियं, पादलित्तयस्स वेणइगी ॥अगए-परबलं णयरं रोहेउ एइत्ति रायाए पाणीयाणि विणोसेयव्वाणित्ति विसकरो पाडिओ, पुंजा कया, वेजो जवमेत्तं गहाय आगओ, राया रुट्ठो, वेजो भणइ-सयसहस्सवेधी, कहं ?, खीणाऊ हत्थी आनीओ, पंछवालो उप्पाडिओ, तेणं चेव वालेणं तत्थ विसं दिन्नं, विवण्णं करियं तं चरंतं दीसइ, एस सव्वोवि विसं, जोवि एवं खायइ सोवि विसं, एयं सयसहस्सवेधी, अस्थि निवारणाविही ?, बाढं अस्थि, तहेव अगओ दिनो, पसमितो जाइ; वेजस्स वेणइगी।
जं किं बहुना ?, असारेण पडिवक्खदरिसणेण न आयोवायकुसलदसणत्ति ॥ रहिओ गणियायएकं चेव, पाडलिपुत्ते दो गणियाओ-कोसा उवकोसा य, कोसाए समं थूलभद्दसामी अच्छइओ आसि पव्वइओ, जं वरिसारत्तो तत्थेव कओ तओ साविया जाया, पञ्चक्खाइ अदभस्स अन्नत्य रायनिओगेण, रहिएण आराहिओ, सा दिन्ना, थूलभद्दसामिणो अभिक्खणं २ गुणग्गहणं करेइ; न तहा तं उवयरइ, न तहा तं उवयरइ, सो तीए अप्पणो विनाणं दरिसेउकामो असोगवणियाए नेइ, भूमीगएण अंबपिंडी तोडिया, कंडपोखे अन्नोन्नं लायंतेण हत्थभासं आणेत्ता अद्धचंदेण छिन्ना गहिया य, तहावि न तूसइ, भणइ-किं सिक्खियस्स दुक्करं ?, सा भणइ-पिच्छ ममंति सिद्धत्थयरासिमि नच्चिया सूईण अग्गयंमि य कणियारकुसुमयपोइयासु य, सो आउट्टो, सा मणइ
'न दुक्करं छोडिय अंबपिंडि, न दुक्करं सिक्खिउ नच्चियाए।
तं दुक्करं तं च महानुभावं, जं सो मुनी पमदवणंमि वुच्छो ।' तओ तस्स संतिगो वुत्तंतो सिट्ठो, पच्छा उवसतो रहिओ, दोण्हवि वेणइगी ।। सीया साडी दीहं च तणं कोंचयस्स अवसव्वयं एकं चेव, रायपुत्ता आयरिएण सिक्खाविया, दव्वलोभी य सोरायाणओ तं मारेउमिच्छइ, ते दारगा चिंतेति-एएण अम्हं विजा दिन्ना, उवाएण निथारेमो, जाहे सो जेमओ एइ ताहे पहाणसाडियं मग्गइ, ते सुक्कियं भणंति-अहो सीया साडी, बारसंमुह तणं देति, भणंति-अहो दीहं तणं, पुव्वं कुंचएण पयाहिणीकुन्जइ, तद्दिवसं अपयाहिणीकओ, परिगयं जहा विरत्ताणि, पंथो दीहो सीयाणं ममं काउं मग्गइ, दोण्हवि वेणइगी ।। निव्वोदएवाणियगभजा चिरपउत्थे पइम्मि दासीए सब्मावं कहेइ-पाहुणयं आणेहित्ति भणिया, तीए पाहुणओ आनीओ,आवस्सयं च से कारियं, रत्ति पवेसिओ, तिसाइओ निव्वोदयं दिन्नं, मओ, देउलियाए उज्झिओ, ग्रहाविया पुच्छिया, केण कारियं?, दासीए, सा पहया, कहियं, वाणिगिणी पुच्छिया, साहइ सब्भावं, पलोइयं, तयाविसो घोणसोत्ति दिवो य, नयरमयहराणं वेणइगी ।। ___ गोणे घोडगपडंण च रुक्खाओ एक्वं, एगो अकयपुण्णो जं जं करेइ तं तं से विवजइ, मित्तस्स जाइतएहिं बइल्लेहिं हलं वाहेइ, वियाले आणिया, वाडे छूढा, सो जेमेइ, मित्तो सोइ, लज्जाए न दुक्को, तेनवि दिट्ठा, ते णिप्फिडिया वाडाओ हरिया, गहिओ, देहित्ति राउलं निजइ। पडिपंथेणं घोडएणं एइ पुरिसो, सा तेन पाडिओ आसएण, पलायंतो तेन भणिओ-आहणहत्ति, मम्मे आहओ, मओ, तेणवि लइओ, वियाले नयरिबाहिरियाए वुत्या, तत्थ लोमंथिया सुत्ता, इमेवि तहिं चेव, सो चिंतेइ-जावजीवबंधणो कीरिस्सामि, वरं मे अप्पा उब्बंधो, सुत्तेसु दंडिखंडेण तमि वडरुक्खे अप्पाणं उक्कलंबेइ, सा दुब्बला, तुट्टा, पडिएण लोमंथियमयहरओ मारिओ,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org