SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३६८ आवश्यक मूलसूत्रम्-१-१/१ इंगाला जाया तहा दारगावि, एवं नाए दिन्नो भागो, एयस्स उप्पत्तिया बुद्धी । सिक्खासत्थे धनुब्बेओ, तंमि एगो कुलपुत्तगो धनुव्वेयकुसलो, सो य कहिपि हिंडतो एगतथ ईसरपुत्तए सिखावेइ, दव्वं विद्वत्तं, तेसिपि तिमिस्सयावेएइ-बहुगं दव्वं दिन, जइया जाहि तइया मारिजिहितित्ति, गेहाओ य नीसरणं केणवि उवाएण न देति, तेन नायं, संचारियं सन्नायगाणं जहा अहं रत्तिं छाणपिंडए णईए छुभिस्सामि, ते लएजह, तेन गोलगा दव्वेण समं वालिया, एसा अम्हं विहित्ति तिहिपव्वणीसु तेहिं दारएहिं समं नईए छूहइ, एवं निब्वाहेऊण नट्ठो, एयस्स उप्पत्तिया ।। अत्थसत्थे-एगो पुत्तो दो सवत्तिणीओ, ववहारो न छिज्जइ, देवीए भणियं-मम पुत्तो जाहिति, सो एयस्स असोगपायवस्स हेट्ठा ठिओ ववहारं छिंदिहिति, ताव दोवि अविसेसेण खाह पिवत्ति, जीसे न पुत्तो सा चिंतेइ-एत्तिओ ताव कालो लद्धो, पच्छा न याणामो किं भविस्सइत्ति पडिस्सुयं, देवीए नायं-न एसा पुत्तमायत्ति, देवीए उप्पत्तिया ॥ इच्छाए-एगो भत्तारो मओ, वडिप्पउत्तं न उग्गमइ, तीए पतिमित्तो भणिओ-उग्गमेहि, सो भणइ-जइ मम विभागं देहि, तीए भणियं-जं इच्छसि तं मम मागं देजासि, तेन उग्गमेउं तीसे तुच्छयं देइ; सा नेच्छइ; ववहारो, आणावियं, दो पुंजा कया, कयरं तुम इच्छसि ?, महंतं रासिं भणइ, भणिओ-एयं चेव देहित्ति, दवाविओ, कारणयिाणमुप्पत्तिया ॥ ___ सयसहस्से-एगो परिभट्ठओ, तस्स सयसहस्सो खोरो, सो भणइ-जो ममं अपुव्वं सुणावेइ तस्स एयं देमि, तत्थ सिद्धपुत्तेण सुयं, तेन भण्णइ तुज्झ पिया मज्झ पिउणो धारेइ अनूनयं सयसहस्सं । __जइ सुयपुव्वं दिजउ अह न सुयं खोरगं देहि ॥१॥ जिओ, सिद्धपुत्तस्स उप्पत्तियत्ति गाथात्रयार्थः ।। उक्तौत्पत्तिकी, अधुना वैनयिक्या लक्षणं प्रतिपादयन्नाहनि. (९४३) भरनित्थरणसमत्था तिवग्गसुथस्थगहिअपेआला । उभओ लोगफलवई विनयसमुत्था हवइ बुद्धी । वृ. इहातिगुरु कार्यं दुर्निर्वहत्वाद्भर इव भरः, तन्निस्तरणे समर्था भरनिस्तरणसमर्था, त्रयो वर्गाः त्रिवर्गमिति लोकरूढेर्धमार्थकामाः, तदर्जनपरोपायप्रतिपादननिबन्धनं सूत्रं तदन्वाख्यानं तदर्थःपेयालं-प्रमाणं सारः,त्रिवर्गसूत्रार्थयोर्गृहीतं प्रमाणं-सारो यया सा तथाविधा, अथवा त्रिवर्गः-त्रैलोक्यम् ।। आह-नन्धध्ययनेऽश्रुतनिस्ताऽऽभिनिबोन हि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहीतसारत्वं सम्भवति, अत्रोच्यते, इह प्रायोवृत्तिमङ्गीकृत्याश्रुतनिसृतत्वमुक्तम्, अतः स्वल्पश्रुतनिसृतभावेऽप्यदोष इति । 'उभयलोकफलवती ऐहिकामुष्किकफलवती विनयसमुत्था' विनयोद्भवा भवति बुद्धिरिति गाथार्थः ॥ अस्या एव विनेयजनानुग्रहार्धमुदाहरणैः स्वरूपमुपदर्शयन्नाहनि. (९४४)निमित्ते १ अत्थसत्थे २ अलेहे ३ गणिए अ४ कूव ५ अस्से अ६। गद्दह ७ लक्खण ८ गंठी ९ अगए १० गणिआ य रहिओ अ ११॥ नि. (९४५) सीआ साडी दीहं च तणं अवसव्वयं च कंचस्स १२॥ निव्वोदए अ १३ गोणे घोडगपडणं च रुक्खाओ १४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy