________________
उपोद्घातः - [ नि. ८४६ ]
३०९
गहाय आगतो, ताधे सल्लुद्धरणीए पादो आलित्तो, ततो एगमुहुत्तेण पडिओ सल्लो, पउणावितो संरोहणी, ताहे तस्स पुरतो अक्खराणि लिहति, जधा - अहं वेतरणी नाम वेजो पुव्वभवे बारवतीए आसि, तेहिंवि सो सुतपुव्वो, ताधे सो साधू धम्मं कथेति, ताहे सो भत्तं पञ्चक्खाति, तिन्नि रातिंदियाणि जीवित्ता सहस्सारं गतो ॥ तथा चाऽऽह
नि. (८४७) सो वाणरजूहवती कंतारे सुविहियानुकंपाए । भासुरवरबोंदिधरो देवो वेमाणिओ जाओ ||
वृ- निगदसिद्धा । ओहिं पयुंजति जाव पेच्छति तं सरीरगं तं च साधु, ताहे आगंतूण देविड्डि दाएति, भणति य-तुज्झप्पसादेण मए देविड्डी लद्धत्ति, ततोऽनेन सो साधू साहरितो तेसिं साधूणं सगासंति, ते पुच्छंति - किहऽसि आगतो ? ताहे साहति । एवं तस्स वानरस्स सम्मत्तसामाइयसुयसामाइयचरित्ताचरितसामाइयाणं अनुकंपाए लाभो जातो, इतरधा निरयपा-योग्गाणि कम्पाणि करेत्ता नरयं गतो होन्तो । ततो चुतस्स चरिथसामाइयं भविस्सति सिद्धी य १ । अकामनिजराए, बसंतपुरे नगरे इब्भवधुगा नदीए ण्हाति, अन्नो य तरुणो तं दङ्कण भणतिसुहातं ते पुच्छति एस नदी मत्तवारणकरोरु !!
एते य नदीरुक्खा अहं च पादेसु ते पडिओ || १ || (सा भणति ) - 'सुभगा होतु नदीओ चिरं च जीवंतु जे नदीरुकखा । सुहातपुच्छगाण य धत्तिहामी पियंकाउं ||२||
ततो सो ती घरं वा दारं वा अयाणन्तो चिन्तेति"अन्नपानैहरेद्वालां, यौवनस्थानं विभूषया ।
वेश्यां स्त्रीमुपचारेण, वृद्धां कर्कशसेवया ||१|| "
तीसे बिइजियाणि चेडरूवाणि रुक्खे पलोएंताणि अच्छंति, तेन तेसिं पुप्फाणि फलाणि य दाऊण पुच्छिताणि- का एसा ?, ताणि भांति अमुगस्त सुण्हा, ताहे सो चिंतेति केण उवाएण एती समं मम संपयोगो भवेज्जा ?, ततो नेन चरिका दाणमाणसंगहीता काऊण विसज्जिता तीए सगासं, ताए गंतूण सा भणिता - जधा अमुगो ते पुच्छति, तीए रुट्ठाए पत्तुल्लगाणि धोवंतीए मसिलित्तेण हत्थेण पिट्टीए आहता, पंचंगुलीओ जाताओ, ओवारेण य निच्छूढा, सा गता साहति-नामपि न सहति, तेन नातं जहा - कालपक्खपंचमीए, ताहे तेन पुणरवि पेसिता पवेस जाणणानिमित्तं, ताहे सलज्जाए आहणिऊण असोगवणियाए छिंडियाए निच्छूढा, सा गता साहति- नापि न सहति, तेन नातो पवेसो, तेनावदारेण अइगतो, असोगवणियाए सुत्ताणि, जाव ससुरेण दिट्ठा, तेन णातं, जधा न मम पुत्तोत्ति, पच्छा से पादातो नेउरं गहितं, चेतितं च तीए, भणितोय नाए-नास लहुं, सहायकिच्चं करेज्जासि, इतरी गंतूण भत्तारं भणति - इत्थं धम्मो, जामो असोगवणियं गताणि, असोगवणियाए पसुत्ताणि, ताहे भत्तारं उठवेत्ता भणतितुझं एतं कुलाणुरूवं ?, जं मम पादातो ससुरो नेउरं गेहति, सो भणति सुवसु लभिहिसि
}
भाते, धेरेण सिद्धं, सो रुट्ठो भगति विवरीतोऽसि थेरा ? सो भणति मए दिट्ठो अन्नो, ताहे विवादे सा भगति - अहं अप्पाणं सोहेमि, एवं करेहि, पहाता, ताहे जक्खघरं अइगता, जो कारी सो लग्गति दोहं जंघाणं अंतरेण वोलंतओ, अकारी मुञ्चति सा पधाविता, ताहे सो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org