SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ३०८ आवश्यक मूलसूत्रम्-१कथानकं चाधः, कथितमेव, श्रुते चावाप्यते यथाऽऽनन्दकामदेवाभ्यामवाप्तमिति, अन कथानकपमुपरितनाङ्गादवसेयम्, अनुभूते क्रियाकलापे सत्यवाप्यते, यथा वल्कचीरिणा पित्रुपकरणं प्रत्युपेक्षमाणेनेति, कथानकं कथिकातोऽवसेयं, कर्मणां क्षये कृते सति प्राप्यते, यथा चण्डकौशिकेन प्राप्तम्, उपशमे च सत्यवाप्यते यथाऽऋषिणा, मनोवाकाययोगे च प्रशस्ते लभ्यते बोधिः, सामायिकमनन्तरमिति गाथार्थः ।। अथवाऽनुकम्पादिभिरवाप्यते सामायिकमित्याह-- नि. (८४५) अनुकंपऽकामनिज्जर बालतवे दानविनयविमंगे। संयोगविप्पओगे वसणूसवइटि सक्कारे ॥ नि. (८४६) वेज्जे मेंठे तह इंदनाग कयउण्ण पुष्फसालसुए। सिवदुमहुरवणिभाउय आहीरदसण्णिलापुत्ते ।। वृ- अनुकम्पाप्रवणचित्तो जीवः सामायिकं लभते, शुभपरिणामयुक्तत्वाद्, वैद्यवत्, प्रतिज्ञेयमेव मनागविशेषितव्या, हेतुदृष्टान्तान्यत्वं तु प्रतिप्रयोगं मणिष्यामः-अकामनिर्जरावान् जीवः सामायिकं लभते, शुभ्परिणामयुक्तत्वान्मिण्ठवत्, बालतपोयुक्तत्वादिन्द्रनागवत्, सुपात्रप्रयुक्तयथाराक्तिश्रद्धादानत्वात् कृतपुण्यकवत्, आराधितविनयत्वात् पुष्पशालसुतवत्, अवाप्तविभङ्गज्ञानत्वात् तापसशिवराजक्रषिवत्, द्दष्टद्रव्यसंयोगप्रियद्वेष्यपुत्रद्वयवत्, अनुभूतोत्स-वत्वादाभीरवत, भ्रातृदयशकटचक्रव्यापादितमल्लण्डीलब्धमानुषत्वस्त्रीगमजातप्रियद्वेष्य-पुत्रद्वयवत्, अनुभूतोत्सवत्वादाभीरवत्, दृष्टमहर्द्धिकत्वाद्दशार्णभद्रराजवत्, सत्कारका-क्षिणोऽप्यलब्धसत्कारत्वादिलापुत्रवत्, इयमक्षरगमनिका, साम्प्रतमुदाहरणानि प्रदर्श्यन्ते- बारवतीए कण्हस्स वासुदेवस्स दो वेज्जा-धनंतरी वैतरणी य, धनंतरी अभविओ, वेतरणी भविओ, सो साधूण गिलाणाणं पिएण साहति, जं जस्स कायव्वं तं तस्स फासुएण पडोआरेण साहति, जति से अप्पणो अस्थि ओसधाणि तो देति, धन्नतरी पुण जाणि सावजाणि ताणि साहति असाधुपाओग्गाणि, ततो साहुणो भणंति-अम्हं कतो एताणि ?, सो भणति-न मए समणाणं अट्ठाए अन्झाइतं वेजसत्थं, ते दोवि महारंभा महापरिग्गहा य सव्वाए बारवतीए तिगिच्छं करेंति, ___ अन्नदा कण्हो वासुदेवो तित्थगरं पुच्छति-एते बहूणं ढंकादीणं वधकरणं काऊण कहिं गमिस्संति ?, ताधे सामी साधति-एस धन्नंतरी अप्पतिहाणे नरए उववजिहिति, एस पुण वेतरणी कालंजरयत्तिणीए गंगाए महानदीए विंझस्स य अंतरा वाणरत्ताए पच्चायाहिति, ताधे सो वयं पत्तो सयमेव जूहवतित्तणं काहिति, तत्थ अन्नया साहुणो सत्येण समं धाविस्संति, एगस्स य साधुस्स पादे सल्लो लग्गिहिति, ताधे ते भणंति-अम्हे पडिछामो, सो भणति-मा सव्वे मरामो, वच्चह तुब्भे अहं भत्तं पच्चकावामि, ताहे निबंधं काउं सोऽवि ठिओ, न तीरति सल्लं नीनेतुं, पच्छा थंडिल्लं पावितो छायंच, तेऽवि गता, ताहे सो वाणरजूहवती तं पदेसं एति जस्थ सो साधू, जाव पुरिल्लेहिं तं दद्दूण किलिकिलाइतं, तो तेन जूहाहिवेण तेसि किलिकिलाइतसई सोऊण रूसितेण आगंतूण दिट्ठो सो साधू, तस्स तं दखूण ईहापूहा करेंतस्स कहिं मया एरिसो दिट्ठोत्ति?, जाती संभरिता, बारवई संभरति, ताहे तं साधु वंदति, तं च से सल्लं पासति, ताहे तिगिच्छं सव्वं संभरति, ततो सो गिरिं विलग्गिऊण सल्लुद्धरणिसल्लरोहणीओ ओसहीओ य For Private & Personal Use Only Jain Education International ___www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy