________________
१४४
आवश्यक-मूलसूत्रम् -२- ४/२३ एक्काहा वा विहा वामगो नज्जिहित्ति, ताहेबोलकरणविभासा |अचित्तासंजयमणुयपारिठ्ठावणिया गया, इदानि नोमनुयपारिट्ठावणिया भन्नइ
नोमनुएहिं जा सा तिरिएहिं सा य होइ दुविहा उ ।
सच्चित्तेहि सुविहया! अच्चित्तेहिं च नायन्ना ।।६९।। वृ-निगदसिद्धा, दुविहंपि एगगाहाए भण्णइ
___ चाउलोयगमाहिं जलचरमाण होइ सच्चित्ता ।
जलथलखहकालगए अचित्ते विगिचणं कुज्जा ।।७० ॥ वृ- इमीए वक्खाणं-नोमनुस्सा २ सचित्ता अचित्ता य, सचित्ता चाउलोदयमाइसु, चाउलोदयगहणं जहा ओघनिज्जुत्तीए तत्थ निवुड्डओ आसि मच्छओ मंडुक्कलिया वा, तं धेतूण थेवेण पाणिएणसहनिज्जइ, पाणियमंडुक्को पाणियं दखूण उडेइ, मच्छओबल छुब्भइ, आइगहोण संसठ्ठपाणएण वा गोरसकुंडएवा तेल्लभायणे वा एवं सञ्चित्ता, अञ्चित्ताअनिमिसओ केणइआनीओ पविखणा पडिनीएण वा, थलयरो उंदुरो घरकोइलो एवमा, खहचरो हंसवायसमयूरा, जत्थ सदोसं तत्थ विवेगो अप्पसागारिए बोलकरणवा, निद्दोसे जाहेरुचइताहे विगिचइ । तसपाणपारिट्ठावणिया गया, इदानिंनोतसाणपारिठ्ठावणिया भन्नइ
नोतसपाणेहिं जासा दुविहा होइ आनुपुव्वीए ।
आहारंभि सुविहिआ! नायव्वा नोअआहारे ।।७१॥ वृ-नोतस निगदसिद्धा, नवरं नोआहारो उवगरणाइ, तत्थ
आहारंभि उजा सा सा दुविहा होइ आनुपुव्वीए ।
जाया चेव सुविहिया! नायव्वा तह अजाया य ।।७२॥ दृ-'आहारे' आहारविषये याऽसौ पारिस्थापनिकासा द्विविधा' द्विप्रकाराभवति 'आनुपूर्व्या' परिपान्याः वैविध्यं दर्शयति- 'जाया चेव सुविहिया ! नायव्वा तह अजाया य' तत्र दोषात् परित्यागार्हाहारविषया या सा जाता, ततश्च जाता चैव 'सुविहिता' इत्यामन्त्रणं प्राग्वत, ज्ञातव्या, तथाऽजाता च, तत्रातिरिक्तनिवघाहारपरित्यागविषयाऽजातोच्यत इति गाथार्थः ।। तत्र जातां स्वयमेव प्रतिपादयन्नाह
आहाकम्मे य तहा लोहविसे आभिओगिए गहिए ।
एएण होइ जाया वोच्छंसे विहीए वोसिरणं ।।७३ ।। वृ-आधाकर्म-प्रतीतं तस्मिन्नाधाकर्मणिच तथा 'लोहविसे आभिओगिए गहिए'त्ति लोभाद्गृते 'विसे त्ति विषकृते गृहीते ‘आभिओगिए'त्ति वशीकरणाय मन्त्राभिसंस्कृते गृहीते सति कथञ्चिन्मक्षिकाव्यापत्तिचेतोऽन्यथात्वादिलिगत्तश्चज्ञातेसति 'एतेन' आधाकर्मादिना दोषेण भवति 'जाता' पारिस्थापनिका दोषात्परित्यागार्हाहारविषयेत्यर्थः, 'वोच्छंसे विहीएवोसिरणं नि वक्ष्येऽस्या विधिना-जिनोक्तेन व्युत्सर्जनं-परित्यागमित्यर्थः, ।।
एप्तमनावाए अच्चित्ते थंडिल्ले गुरुवइडे ।
छारेण अक्कामित्ता तिवाणं वासणं कुज्जा ।।७४॥ वृ-एकान्ते 'अनापाते' स्त्र्याधापातरहिते 'अचेतने' चेतनाविकले 'स्थाण्डिल्ये' भूभागे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org