SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ ३२६ आवश्यक मूलसूत्रम् -२.६/८८ मू. (८८) सूरे उग्गए अभत्तटुं०मू. (८९) दिवसचरिमं पञ्चक्खाइ चउबिहंपि आहारं असणं पाणं खाइमं साइमं मू. (९०) भवचरिमं पच्चक्खाइं०म. (९१) अभिग्गहं पञ्चक्खाइं०मू. (९२) निविगइयं पञ्चक्खाइं० -'अन्नत्थ अनाभोगेणं सहसाकारेणं सागारियागारेणं आउंटणपसारणेणं गुरुअब्भुट्ठाणेणं पारिठ्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरति । वृ-अनाभोगसहसाकारा तहेव, सागारियं अद्धसमुद्दिठ्ठस्स आगतं जति वोलति पडिच्छति, अह थिरं ताहे सज्झायवाघातोत्ति उठेउं अन्नत्थ गंतूणं समुद्दिसति, हत्थं पादं वा सीसं वा(आउंटेज) पसारेज वा न भजति, अब्भुट्टाणारिहो आयरिओ पाहुणगो वा आगतो अब्भुटेतव्वं तस्स, एवं समुद्दिवस्स परिठ्ठावणिया जति होज कप्पति, महत्तरागाररसमाधि तु तहेव'त्ति गाथार्थः ॥ ___ 'सप्तकस्थानस्य तु' एकस्थानं नाम प्रत्याख्यानं तत्र सप्ताकारा भवन्ति, इह चेदं सूत्रं-'एगट्ठाण मित्यादि एमट्ठाणगं जहा अंगोवंगं ठवितं तेन तहावट्टितेनेव समुद्दिसियव्वं, आगारा से सत्त, आउंटणपसारणा नत्थि, सेसं जहा एक्कासणए । अटैवाचाम्लस्याकारा, इदं च बहुवक्तव्यमितिकृत्वा भेदेन वक्ष्यामः ‘गोण्णं नामं तिविध'-मित्यादिना ग्रन्थेन, असम्मोहा) तु गाथैव व्याख्यायते, ‘पञ्चाभक्तार्थस्य तु न भक्तार्थोऽभक्तार्थः, उपवास इत्यर्थः, तस्य पंचाकारा भवन्ति, इह चेदं सूत्र-- ___ 'सूरे उग्गते' इत्यादि, तस्स पंच आगारा-अनाभोग० सहसा० पारि० महत्तरा० सव्वसमाधि० जति तिविधस्स पच्चस्खाति तो विकिचणिया कप्पति, जति चतुविधस्स पच्चक्खातं पाणं च नस्थि तदा न कप्पति, तत्थ छ आगारा-लेवाडेण वा अलेवाडेण वा अच्छेण वा बहलेण वा ससित्येण वा असित्थेण वा वोसिरति, वुत्तस्थ एते छप्पि, एतेन षट्पान इत्येतदपि व्याख्यातमेव, 'चरिमे च चत्वार' इत्येतच्चरिमं दुविधं-दिवसचरिमं भवचरिमं वा, दिवसचरिमस्स चत्तारिर, अन्नत्थणाभोगेणं सहसाकारेणं महत्तराकारेणं सव्वसमाहिवत्तियागारेणं, भवचरिमं जावजीवियं तस्सवि एते चत्तारिति गाथार्थः ।। पञ्च चत्वाररश्चाभिग्रहे, निर्विकृतौ अष्टौ नव वा आकाराः, अप्रावरण इति-अप्रावरणाभिग्रहे पञ्चैवाकारा भवन्ति, शेषेष्वभिग्रहेषु दण्डकप्रमार्जनादिषु चत्वार इति गाथाऽक्षरार्थः । भावार्थस्तु 'अभिग्गहेसु वाउडत्तणं कोइ पच्चक्खाति, तस्स पंच-अनाभोग० सहसागार० (महत्तरा०) चोलपट्टगागार० सव्वसमाहिवत्तियागार० सेसेसु चोलपट्टगागारो नत्थि, निविगतीए अट्ठ नव य आगारा इत्युक्तं, तत्थ दस विगतीओ-खीरं दधि नवनीयं घयं तेलं गुडो मधु मज्जं मंसं ओगाहिमगं च, तत्थ पंच खीराणि गावीणं महिसीणं अजाणं एलियाणं उट्टीणं, उट्टीगं दधिं नथि, नवनीतं घतंपि, ते दधिणा विना नस्थिति, दधिनवनीतघताणि चत्तारि, तेल्लाणि चत्तारि खर (तिल) अदसिकुसुंभसरिसवाणं, एताओ विगतीओ, सेसाणि तेल्लाणि निविगतीतो, लेवाडाणि पुन होन्ति, दो वियडा-कट्ठणिप्पाण्णं उच्छुमाईपिट्टेण य फाणित्ता, दोन्नि गुडा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy