________________
३०६
आवश्यक मूलसूत्रम् -२-६/७७
ईरियावहियाए पडिक्कमति, पच्छा आलोएत्ता वंदति आयरियादी जधारातिनिया, पुणोवि गुरुं वंदित्ता पडिलेहिता निविठ्ठो पुच्छंति पढति वा, एवं चेतियाइएसुवि, जदा सगिहे पोसधसालाए वा आवासए वा तत्थ नवरि गमनं नत्थि, जो इवीपत्तो(सो) सव्विड्डीए एति, तेन जनस्स उच्छाहोवि आढिता य साधुणो सुपुरिसपरिग्गहेणं, जति सो कयसामाइतो एति ताधे आसहत्थिमादिणा जनेन य अधिकरणं वट्टति, ताधे न करेति, कयसामाइएण य पादेहिं आगंतव्वं, तेनं न करेति, आगतो साधुसमीवे करेति, जति सो सावओ तो न कोइ उठेति, अह अहाभद्दओ ता पूता कता होतुत्ति भ्भण (ण्ण) ति, ताधे पुब्बरइतं आसणं कीरति, आयरिया उद्विता य अच्छंति, तत्थ उद्रुतमणुढेते दोसा विभासितव्वा, पच्छा सो इड्डीपत्तो सामाइयं करेइ अनेन विधिना
करेमि भंते! सामाइयं सावजं जोगं पच्चक्खामि दुविधं तिविधेण जाव नियम पञ्जवासामित्ति, एवं सामाइयं काउं पडिक्कतो वंदित्ता पुच्छति, सो य किर सामाइयं करेंतो मउडं अवनेति कुंडलाणि नाममुद्दे पुष्फतंबोलपावारगमादी वोसिरति । एसा विधी सामाइयस्स । आह–सावद्ययोगपरिरवर्जनादिरूपत्वात् सामायिकस्य कृतसामायिकः श्रावको वस्तुतः साधुरेव, स कस्माद इत्वरं सर्वसावधयोगप्रत्याख्यानमेव न करोति त्रिविधं त्रिविधेनेति ?, अत्रोच्यते, सामान्येन सर्वसावद्ययोगप्रत्याख्यानस्यागारिणोऽसम्भवादारम्भेष्वनुमतेरव्यवच्छिन्नत्वात्, कनकादिषु चाऽऽत्मीयपरिरग्रहादनिवृत्तेः, अन्यथा सामायिकोत्तरकालमपि तदग्रहणप्राङ्गात्, साधुश्रावकयोश्च प्रपश्चेन भेदाभिधानात् । तथा चाह ग्रन्थकारः
सिक्खा दुविधा गाहा, उववातठिती गती कसाया य ।
बंधंता वेदेन्ता पडिवजाइक्कमे पंच ॥१॥ इह शिक्षाकृतः साधुश्रावकयोर्महान् विशेषः, सा च शिक्षा द्विधा-आसेवनशिक्षा ग्रहणशिक्षा च, आसेवना-प्रत्युपेक्षणादिक्रियारूपा, शिक्षा-अभ्यासः, तत्रासेवनाशिक्षामधिकृत्य सम्पूर्णामेव चक्रबालसामाचारी सदा पालयति साधुः, श्रावकस्तु न तत्कालमपि सम्पूर्णामपरिज्ञा-नादसम्भवाच, ग्रहणशिक्षा पुनरधिकृत्य साधुः सूत्रतोऽर्थतश्च जघन्येनाप्टौ प्रवचनमातर उत्कृष्टतस्तु बिन्दुसारपर्यन्तं गृह्णातीति, श्रावकस्तु सूत्रतोऽर्थतश्च जघन्येनाप्टौ प्रवचनमातर उत्कृष्टतस्तु षड्जीविनिकायां यावदुभयतोऽर्थतस्तु पिण्डैषणां यावत्, नतु तामपि सूत्रतो निरवशेषामर्थत इति । सूत्रप्रामाण्याच्च विशेषः, तथा चोक्तम्___ “सामाइयंमि तु कते समणो इव सावओ हवइ जम्हा ।
एतेन कारणेणं बहुसो सामाइयं कुजा ।।१॥" इति, गाथासूत्रं प्राग् व्याख्यातमेव, लेशतस्तु व्याख्यायते-सामायिके प्राग्निरूपितशब्दार्थे, तुशब्दोऽवधारणार्थः, सामायिक-एव कृते न शेषकालं श्रमण इव-साधुरिरव श्रावको भवति यस्मात्, एतेन कारणेन बहुशः अनेकशः सामायिकं कुर्यादित्यत्र श्रमण इव चोक्तं न तु श्रमण एवेति यथा समुद्र इव तडागः न तु समुद्र एवेत्यभिप्रायः । तथोपपातो विशेषकः, साधुः सर्वार्थसिद्ध उत्पद्यते श्रावकस्त्वच्युते परमोपपातेन जघन्येन तु द्वावपि सौधर्म एवेति,, तथा चोक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org