SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि.४६०] १६९ एवमसौ भगवान् प्रतिपन्नचारित्रः समासादितमनः पर्यवज्ञानी ज्ञातखण्डादापृच्छय स्वजनान् कारग्राममगमत् । आह च भाष्यकार:[भा.१११] बहिआ य नायसंडे आपुच्छित्ताण नायए सब्वे । दिवसे मुहत्तसेसे कुमारगाम समणनुपत्तो । वृ. बहिर्धा च कुण्डपुरात् ज्ञातखण्ड उद्याने, आपृच्छ्य 'ज्ञातकान्' स्वजनान् सर्वान्' यथासन्निहितान्, तस्मात् निर्गतः, कारग्रामगमनायेति वाक्यशेषः । तत्र च पथद्वयं-एको जलेन अपरः स्थल्यां, तत्र भगवान् स्थल्यां गतवान्, गच्छंश्च दिवसे मुहूर्तशेषे कर्मारग्राममनुप्राप्त इति गाथार्थः । तत्र प्रतिमया स्थित इति । अत्रान्तरे-तत्थेगो गोवो, सो दिवसं बइल्ले वाहित्ता गामसमीवं पत्तो, ताहे चिंतेइ-एए गामसमीवे चरंतु, अहंपि ता गावीओ दुहामि, सोऽवि ताव अन्तो परिकम्मं करेइ; तेऽवि बइल्ला अडविं चरन्ता पविठ्ठा, सो गोवो निग्गओ, ताहे सामि पुच्छइ -कहिं बइल्ला ?, ताहे सामी तुण्हिक्को अच्छइ, सो चिंतेइ-एस न याणइ, तो मग्गिउं पवत्तो सब्बरतिपि, तेऽवि बइल्ला सुचिरं भमित्ता गामसीमवमागया माणुसं दद्ण रोमर्थता अच्छंति, ताहे सो आगओ, ते पेच्छइ तत्थेव निविटे, ताहे आसुरुत्तो एएण दामएण आहणामि, एएण मम एए हरिआ, पभाए घेत्तूण वन्चिहामित्ति । ताहे सक्को देवराया चिंतेइ-किं अज्ज सामी पढमदिवसे करेइ ?, जाव पेच्छइ गोवं धावंतं, ताहे सो तेन थंभिओ, पच्छा आगओ तं तजेति-दुरप्पा ! न याणसि सिद्धत्थरायपुत्तो एस पव्वइओ । एयंमि अंतरे सिद्धत्यो सामिस्स माउसियाउत्तो बालतवोकम्मेणं वाणमन्तरो जाएल्लओ, सो आगओ ? ताहे सक्को भणइभगवं ! तुभ उवसग्गबहुलं, अहं बारस वरिसाणि तुब्भं वेयावच्च करेमि, ताहे सामिणा भणिअं-न खलु देविंदो ! एयं भूअं वा (भव्वं वा भविस्सं वा) जण्णं अरहंता देविंदाण वा अमरिंदाण वा निस्साए कट्ट केवलनाणं उप्पाडेति, सिद्धि वा वच्चंति, अरहंता सएण उट्ठाणबलविरियपुरिसकारपरक्कमेणं केवलनाणं उप्पाडेति । ताहे सक्केण सिद्धत्थे भण्णइ-एस तव नियल्लओ, पुणो य मम वयणं-सामिस्स जो परं मारणंतिअंउवसग्गं करेइ तं वारेजसु, एवमस्तु तेन पडिस्सुअं, सक्को पडिगओ, सिद्धत्थो ठिओ । तद्दिवसं सामिस्स छट्ठपारणयं, तओ भगवं विहरमाणो गओ कोल्लागसन्निवेसे, तत य भिक्खट्टा पविठ्ठो बहुलमाहणगेहं, जेणामेव कुल्लाए सन्निवेसे बहुले माहणे, तेन महुधयसंजुत्तेण परमण्णेण पडिलाभिओ, तत्थ पंच दिव्वाई पाउब्भूयाई । अमुमेवार्थमुपसंहरनाहनि. (४६१) गोवनिमित्तं सक्कस्स आगमो वागरेइ देविंदो । कोल्लाबहुले छहस्स पारणे पयस वसुहारा ॥ वृ-ताडनायोद्यगोपनिमित्तं प्रयुक्तावधेः शक्रस्य' देवराजस्य, किम् ?, आगमनं आगमः अभवत्, विनिवार्य च गोपं वागरेइ देविंदो' त्ति भगवन्तमभिवन्ध 'व्याकरोति' अभिधत्ते देवेन्द्रो-भगवन् ! तवाहं द्वादश वर्षाणि वैयावृत्यं करोमीत्यादि, ‘वागरिंसु' वा पाठान्तरं, व्याकृतवानिति भावार्थः, सिद्धार्थं वा तत्कालप्राप्त व्याकृतवान् देवेन्द्रः-भगवान् त्वया न मोक्तव्य इत्यादि । गते देवराजे भगवतोऽपि कोल्लाकसन्नियेशे बहुलो नाम ब्राह्मणः 'षष्ठस्य' तपोविशेषस्य पारणके, किम?, पयस' इति पायसं समुपनीतवान्, 'वसुधारे'ति तद्गृहे वसुधारा Jain Education International For Private & Personal Use Only ____www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy