________________
३८८
आवश्यक मूलसूत्रम्-१-१/१ तथाऽपि बालजनप्रतिपत्तये किञ्चिद्वशेषेण ‘एत्तोत्ति आर्षत्वादस्य साध्यमिदं-वक्ष्यमाणलक्षणं शृणुत, वक्ष्य इति गाथार्थः ॥ नि. (९८५) जह सव्वकामगुणि पुरिसो भोत्तुण भोअणं कोइ ।
तण्हा छुहाविमुक्को अच्छिज्ज जहा अमिअतित्तो । वृ- 'यथा' इत्युदाहरणोपन्यासार्थः ‘सर्वकामगुणितं' सकलसौंदर्यसंस्कृतं पुरुषो भुक्त्वा भोजनं कश्चित् भुज्यत इति भोजनं, तृट्क्षुद्विमुक्तः सन् आसीत यथाऽमृततृप्तः, अबाधारहितत्वाद्, इह च रसनेन्द्रियमेवाधिकृत्येष्टविषयप्राप्तयौत्सुक्यविनिवृत्त्या सुखप्रदर्शनं सकलेन्द्रियार्थावाप्तयाऽशेषौत्सुक्यनिवृत्त्यपलक्षणार्थम्, अन्यथा बाधान्तरसम्भवात् सुखाभाव इति, उक्तं
"वेणुवीणामृदङ्गादिनादयुक्तेन हारिणा । श्लाध्यस्मर कथावद्धगीतेन स्तिमितः सदा ॥१॥ कुट्टिमादौ विचित्राणि, दृष्ट्वा रूपाण्यनुत्सुकः । लोचनानन्तददायीनि, लीलावंति स्वकानि हि ॥२॥
___ अम्बरागुरुकर्पूरधूपगंधानितस्ततः । पटवासादिगंधांश्च, व्यक्तमाघ्राय निःस्पृहः ॥३॥ नानारससमायुक्तं, भुक्त्वाऽन्नमिह मात्रया। पीत्वोदतृप्तात्मा खादयन् खादिमंशुभम् ॥४॥
मृदुतलीसमाक्रान्तदिव्यपर्यसंस्थितः । सहसाऽम्भोदसंशब्दश्रुतेर्भयधनं भृशम् ॥५॥
इष्टभार्यापरिष्वक्तस्तद्रतान्तेऽथवा नरः । सर्वेन्द्रियार्थसम्प्राप्त्या, सर्ववाधानिवृत्तिजम् ॥६॥
यद्वेदयति शं हृद्यं, प्रशान्तेनान्तरात्मना । मुक्तात्मनस्ततोऽनन्तं, सुखमाहुर्मनीषिणः ॥७॥" इति गाथार्थः ।। नि. (९८६) इअ सव्वकालतित्ता अउलं निव्वाणमुवगया सिद्धा।
सासयमव्वाबाहं चिट्ठति सुही सुहं पत्ता ।। वृ- 'इअ' एवं सर्वकालतृप्ताः स्वस्वभावावस्थितत्वात्, अतुलं निर्वाणमुपगताः सिद्धाः, सर्वदा सकलौत्सुक्यविनिवृत्तेः, यतश्चैवमतः 'शाश्वत' सर्वकालभावि 'अव्याबाधं व्याबाधापरिवर्जितं सुखं प्राप्ताः सुखिनः सन्तस्तिष्ठन्तीति योगः । सुखं प्राप्ता इत्युक्ते सुखिन इत्यनर्थक, न, दुःखाभावमात्रमुक्तिसुखनिरासेन वास्तवसुखप्रतिपादनार्थत्वादस्य, तथाहि-अशेषदोषक्षयतः शाश्वतमव्याबाधं सुखं प्राप्ताः सुखिनः सन्तस्तिष्ठन्ति न तु दुःखाभावमात्रान्विता एवेति गाथार्थः ।। साम्प्रतं वस्तुतः सिद्धपर्यायशब्दान् प्रतिपादयन्नाहनि. (९८७) सिद्धत्ति अ बुद्धत्ति अ पारगयत्ति अ परंपरगयत्ति ।
उम्मुक्ककम्मकवया अजरा अमरा असंगा य॥ वृ-सिद्धा इति च कृतकृत्यत्वात् 'बुद्धा इति च' केवलेन विश्वागमात् 'पारगता इति च' For Private & Personal Use Only
www.jainelibrary.org
Jain Education International