SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि. १३४] सो पहावितो, अन्नेणं कंडेणं विद्धो, चेडेण भणियं-किं ते कंडं खित्तं, विद्धो मित्ति, पुणोवि खित्तं, रडन्तो मारिओ, पुव्वं अजाणतेण विद्धोमित्ति अननुओगो, मारिजामित्ति एवं नाते अनुओगो, अहवा सारक्खणिज्जं मारेमित्ति अननुओगो, सारखंतस्स अनुओगो । जहा सारक्खणिजं मारेंतो विपरीतं करेति, एवं अन्नं परूवेयव्वं अन्नं परूवेमाणस्स विपरीतत्वात् अननुओगो भवति, जहाभूतं परूवेमाणस्स अनुओगो भवति ३ । नउले उदाहरणं-एगा चारगभडिया गब्मिणी जाया, अन्नावि नउलिया गम्भिणी चेव, तत्थ एगाए राईए ताओ सरिसिआओ पसूआओ, ताए चिंतिअं-मम पुत्तस्स रमणओ भविस्सइ, तस्स पीहयं खीरं च देति । अन्नआ तीसे अविरतिआए खंडतीए जत्थ मंचुल्लिआए सो डिक्करओ उत्तारितो, तत्थ सपेणं चडित्ता खइतो मतो, इतरेण णउलेण ओयरंतो दिवो मंचुल्लिआओ सप्पो, ततो नेनं खंडाखंडिं कतो, ताहे सो तेन रुहिरलित्तेणं तुंडेणं तीसे अविरतियाए मूलं गंतूण चाडूणि करेइ, ताए नायं-एतेण मम पुत्तो खइओ, मुसलेण आहणित्ता मारितो, ताहे धावंती गया पुत्तस्स मूलं, जाव सप्पं खंडाखंडीकयं पासति, ताहे दिगुणतरं अधिर्ति पगता । तीसे अविरइआए पुचि अननुओगो पच्छा अनुओगो, एवं जो अन्न परवेयध्वं अन्नं परूवेति सो अन्नुओगो, जो तं चेव परूवेति तस्स अनुओगो ४ । ___ कमलामेलाउदाहरणं-बारवईए बलदेवपुत्तस्स निसढस्स पुत्तो सागरचंदो रूवेणं उक्किट्टो, सव्वेसिं संबादीणं इट्टो, तत्थ य बारवईए वत्थव्वस्स चेव अन्नस्स रन्नो कमलामेलानाम धूओ उक्किट्ठसरीरा, सा य उग्गसेणपुत्तस्स नभसेनस्स वरेलिया, इतो य नारदो सागरचंदस्स कुमारस्स सगासं आगतो, अब्भुडिओ, उवविढे समाणे पुच्छति-भगवं ! किंचि अच्छेरयं दिटुं ?, आमं दिटुं, कहिं ? कहेह, इहेव बारवईए कमलामेलानाम दारिया, कस्सइ दिण्णिआ ?, आमं, कथं मम ताए समं संपओगो भवेज्जा ?, न याणामित्ति भणित्ता गतो । सो य सागरचंदो तं सोऊण नवि आसने नवि सयने धितिं लभति, तं दारियं फलए लिहंतो णामं च गिण्हतो अच्छति, नारदोऽवि कमलामेलाए अंतिअंगतो, ताएवि पुच्छिओ-किंचि अच्छेरयं दिठ्ठपुव्वंति, सो भणति-दुवे दिहाणि, रूवेण सागरचंदो विरूवत्तणेण नभसेनओ, सागरचंदे मुच्छिता नहसेनए विरत्ता, नारएण समासासिता, तेन गंतं आइक्खितं-जहा इच्छतित्ति । ताहे सागरचंदस्स माता अन्ने अ कुमारा आदण्णा मअइत्ति, संबो आगतो जाव पेच्छति सागरचंदं विलवमाणं, ताहे नेन पच्छतो ठाइऊण अच्छीणि दोहिवि हत्येहि छादिताणि, सागरचंदेण भणितं कमलामेलत्ति, संवेण भणितं-णाहं कमलामेला, कमलामेलोऽहं, सागरचंदेण भणितं-आमं तुमं चेव ममं मिवमलकमलदललोअणि कमलामेलं मेलिहिसि, ताहे तेहिं कुमारेहिं संबो मज्जं पाएता अब्भुवगच्छाविओ, विगतमदो चिंतेति-अहो मए आलो अब्भुवगओ, इदानीं किं सक्कमण्णहाकाउं?, निव्वहियव्वंति पजण्णं पन्नत्ति मग्गिऊण जंदिवसं तस्स नभसेनस्स विवाहदिवसो तद्दिवसं ते सागरचंदसंबप्पमुहा कुमारा उज्जाणं गंतुं नारदस्स सरहस्सं दारिया सुरंगाए उनाणं नेत्तुं सागरचंदो परिणाविओ, ते तत्थ किहुंता अच्छंति । इतरे य तं दारियं न पेच्छंति, मग्गंतेहिं उज्जाणे दिट्ठा, विजाहररूवा विउब्विया, नारायणो सबलो निग्गओ, जाव अपच्छिमं संबरूवेणं पाएसु पडिओ, सागरचंदस्स चेव दिन्ना, णभसेण तणया अ खमाविया । एत्थ सागरचंदस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy