SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आवश्यक मूलसूत्रम् - १ संब कमलामेलं अननुओगो नाहं कमलामेलेति भणिते अनुओगो, एवं जो विवरीयं परूवेति तस्स अननुओगो जहाभावं परूवेमाणस्स अनुओगो ५ । संबस्स साहसोदाहरणं - जंबूवई नारायणं भणति -एक्कावि मए पुत्तस्स अनाडिया न दिट्ठा, नारायण भणितं - अज दाएमि, ताहे नारायणेण जंबूवतीअ आभीरीरूवं कयं, दोवि तक्कं घेत्तुं बारवईमोइण्णाणि, महियं विक्किणंति, संबेण दिट्ठाणि, आभीरी भणिता - एहि महिअं कीणामित्ति, सा अनुगच्छति, आभीरो मग्गेण एति, सो एक्कं देउलिअं पविसइ, सा आभीरी भणति - नाहं पविसामि किंतु मोल्लं देहि तो एत्थ चैव ठितो तक्कं गेण्हाहि, सो भणति - अवस्स पविसितव्वं, सा नेच्छति, ताहे हत्थे लग्गो, आभीरो उद्घाइऊण लग्गो समं, संबो आवट्टितो, आभीरो वासुदेवो जातो इतरी जंबूवती, अंगुडीकाऊण पलातो, बिईयदिवसे मड्डाए आनिजंतो खीलयं घडतो एइ, जोक्कारे कए वासुदेवेण पुच्छिओ-किं एवं घडिज्जतित्ति, भणति - जो पारिओसियं बोल्लं काहिति तस्स मुहे खोट्टिजिहित्ति । पढमं अननुओगो नोत अनुओगो, एवं जो विवरीयं परूवेति तस्स अननुओगो इतरस्स अनुओगो ६ । श्रेणिकविषयकोपोदाहरणं - रायगिहे नगरे सेणिओ राया, चेल्लणा तस्स भज्जा, सा वद्धमाणसामिमपच्छिमतित्थगरं वंदित्ता वेयालियं माहमासे पविसति, पच्छा साहू दिट्ठो पडिमा पडिवण्णओ, तीए रत्तिं सुत्तिआए हत्थो किहवि विलंबिओ, जया सीतेण गहिओ तदा चेतितं, पवेसितो हत्थो, तस्स हत्थस्स तणएणं सव्वं सरीरं सीतेण गहिअं, तीए भणिअं-स तवस्सी किं करिस्सति संपयं ? । पच्छा सेणिएण चिंतियं-संगारदिण्णओ से कोई, रुट्टेण कल्लं अभओ भणिओ-सिग्घं अंतेउरं पलीवेहि, सेपिओ गतो सामिसगासं, अभएन हत्थिसाला पलीविया, सेणिओ सामिं पुच्छति चेल्लणा किं एगपत्ती अणेगपत्ती ?, सामिणा भणिअं - एगपत्ती, तामा इज्झहितिथि तुरितं निग्गओ अभओ निष्फिइति, सेणिएणं भणिअं-पलीवितं ?, सो भणति आमं, तुमं किं न पविट्ठो ?, भणति - अहं पव्वइस्सामि किं मे अग्गिणा ?, पच्छा नेन चिंतिअं मा छड्डजिहितित्ति भणितं न उज्झत्ति । सेणियस्स चेल्लणाए पुव्विं अननुओगो पुच्छिए अनुओगो, एवं विवरी परूविए अननुओगो जहाभावे परूविए अनुओगो ७ ॥ इत्थं तावदनुयोगः सप्रतिपक्षः प्रपञ्चेनोक्तः, नियोगोऽपि पूर्वप्रतिपादितस्वरूपमात्रः सोदाहरणोऽनुयोगवदवसेयः, साम्प्रतं प्रागुपन्यस्तभाषादिस्वरूपप्रतिपादनायाह नि. (१३५) कट्ठे १ पुत्ये २ चित्ते ३ सिरिधरिए ४ पुंड ५ देसिए ६ चेव । भागविभासए वा वत्तीकरणे अ आहरणा || वृ- तत्र 'काष्ठ' इति काष्ठविषयो दृष्टान्तः, यथा काष्ठे कश्चित् तद्रूपकारः खल्वाकारमात्रं करोति, कश्चित्स्थूलावयवनिष्पत्ति, कश्चित् पुनरशेषाङ्गोपाङ्गाद्यवयवनिष्पत्तिमिति, एवं काष्ठकल्पं सामायिकादिसूत्रं, तत्र भाषकः परिस्थूरमर्थमात्रमभिधत्ते यथा समभावः सामायिकमिति, विभाषकस्तु तस्यैवानेकधाऽर्थमभिधत्ते यथा समभावः सामायिक, समानां वा आयः समायः स एव स्वार्थिकप्रत्ययविधानात्सामायिकमित्यादि, व्यक्तीकरणशीलो व्यक्तिकरः, यः खलु निरवशेषव्युत्पत्त्यतिचारानतिचारफलादिभेदभिन्नमर्थं भाषते स व्यक्तिकर इति, स निश्चयतश्चतुर्दशपूर्वविदेश, इह च भाषकादिस्वरूपव्याख्यानात् भाषादय एव प्रतिपादिता द्रष्टव्याः, कुतः ?, Jain Education International For Private & Personal Use Only www.jainelibrary.org ८४
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy