SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - ६ - [ नि. १६०४ । वा उदिति ररोगं, ताहे न तीरति करेत्तुं एस पंचमो कुडंगो । तस्स अट्ठ आगारा अन्नत्थणाभोगेणं सहस्सागारेणं लेवालेवेणं हिगत्थसंसट्टेणं उक्खित्तविवगेणं पारिवावणियागारेणं महत्तरगारेणं सव्वसमाहिबत्तियागारेणं वोसिरति । अनाभोगसहसक्कारा तहेव लेवालेवो जति भाणे पुव्वं लेवाडगं गहितं समुद्दिनं संलिहिं जति तेन आणेति न भजति, उक्खित्तविवेगो जति आयंबिले पतति विगतिमाती उक्खिवित्ता विगिचतु मा णवरि गलतु अन्नं वा आयंबिलस्स अप्पा जति उद्धरितं तीरति उद्धरिरते न उवहम्मति, गिहत्थसंसट्टेवि जति गिहत्थो डोवलियं भाणियं वा लेवाडं कुसणादीहिं तेन ईसित्ति लेवाडं तं भुञ्जति, जइ रसो आलिखिञ्जति बहुओ ताहे न कप्पति, पारिट्ठावणितमहत्तरासमाधीओ तहेव । व्याख्यातमतिगम्भीरबुद्धिना भाष्यकारेणोपन्यस्तक्रममायामाम्लम्, अधुना तदुपन्यासप्रामाण्यादेव निर्विकृतिकाधिकारशेषं व्याख्यायते, तत्रेदं गाथाद्वयम् - नि. (१६०५ ) पंचेव य खीराइं चत्तारि दहीणि सप्पि नवनीता । चत्तारि य तिल्लाई दो वियडे फाणिए दुनि || नि. (१६०६) महुपुग्गलाई तिन्नि चलचल ओगार्हि तु जं पक्कं । एएस संस वुच्छामि अहानुपुवीए ।। वृ- 'पंचेव य खीराई' गाहा 'मधुपोग्गल 'त्ति गाथा, इदं विकृतिस्वरूपप्रतिपादकं गाथाद्वयं गतार्थमेव, अधुना एतदाकारा व्याख्यायन्ते तत्थ अणाभोग सहसक्कारा तहेव, लेवालेवो पुन जथा आयंविले तहेव दट्ठच्चो, गिहत्थसंसट्टो बहुवत्तव्वोत्ति गाहाहिं भण्णति, ताओ पुन इमातोनि. (१६०७ ) खीरदहीवियडाणं चत्तारि उ अंगुलाई संसठ्ठे । फाणियतिल्लघयाणं अंगुलमेगं तु संस || मुहपुग्गलरयाणं अद्धंगुलयं तु होइ संसद्वं । नि. (१६०८) गुलपुग्गलनवनीए अद्दामलयं तु संसठ्ठे ॥ वृ- गिहत्यसंसट्टस्स इमा विधी-खीरेण जति कुसणातिओ कूररो लब्भति तस्स जति कुडंगस्स उदणातो चत्तारि अंगुलागि दुद्धं ताहे निव्विगतिगस्स कप्पति पंचमं चारब्भ विगत य, एवं दधिस्सवि वियइस्सवि, केसु विसएस विअडेण मीसिजति ओदनो ओगाहिमओ वा, फाणित गुडस तेल्लघताण य, एतेहिं कुसणिते जति अंगुलं उवरि अच्छति तो वदृति, परेण न वट्टति, मधुस्स पोग्गलरसयस्स अद्धंगुलेण संसठ्ठे होति, पिंडगुलस्स पुग्गलस्स नवनीतस्स य अद्दामलगमेत्तं संसट्टं, जति बहूणि एतप्यमाणाणि कप्पंति, एगंमि बहुए न कप्पदित्ति गाथार्थः । उक्त्तविवेगो अहा आयंबिले जं उद्धरितुं तीरति, सेसेसु नत्थि, पडुच्चक्खियं पुन जति अंगुलीए गहाय मक्खेति तेल्लेण वा घतेन वा ताथे निव्विगतियस्स कप्पति, अथ धाराए छुमति मनागपि न कप्पति । इदानिं पारिड्डावणियागारो, सो पुन एगासनेगठाणादिसाधारणेत्तिकड विसेसेण परूविज्जति, तन्निरूपणार्थमाह नि. (१६०९) आयंविलमनायंबिल चउथा बालवुड्डसहुअसहू । अनहिंडियहिंडियए पाहुणनिमंतणावलिया || वृ- 'आयंबिलए' गाथा व्याख्या यद्वाऽत्रान्तरे प्रबुद्ध इव चोदकः पृच्छति - अहो ताव भगवता Jain Education International For Private & Personal Use Only www.jainelibrary.org ३२९
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy