SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ ३२८ आवश्यक मूलसूत्रम् -२-६/९२ आयंविला सकूरा, जाणि कूरविहाणाणि आयंबिलपाउग्गं, तंदुलकणियाउ कुडतो पी8 पिहुगा पिट्ठपोवलियाओ रालगा मंडगादि, कुम्मासा पुव्वं पाणिएण कड्डिनंति पच्छा उखलीए पीसंति, ते तिविधा-सहा मज्झिमा थूला, एते आयंबिलं, आयंबिलपाउग्गाणि पुन जे तस्स तुसमीसा कणियाउ कंकडुगा य एवमादि, सत्तुया जवाणं गोधूमाणं विहिआणं वा, पाउग्गं पुन गोधूमभूजियापिचुगाला य जाव भुञ्जिञ्जा, जे य जंतएण न तीरंति पिसितुं, तस्सेव निद्दारो कणिक्कादि वा, एयाणि आयंबिलपाउग्गाणि, तं तिविधपि आयंबिलं तिविधं-उक्कोसं मज्झिमं जहन्नं, दब्बतो कलमसालिकूरो उक्कोसं जं वा जस्स पत्थं रुञ्चति वा, रालगो सामागो वा जहन्नो, सेसा मज्झिमा, जो सो कलमसालीको सा रसं पडुच्च तिविधो उक्कोसं ३, तंचेव तिविधपि आयंबिलं निजरागुणं पडुच्च तिविधं-उकोसो निजरागुणो मज्झिमोजहन्नोत्ति, कलमसालिकूरो दव्यतो उक्कोसं दब्बं चउत्थरसिएण समुद्दिसति, रसओवि उक्कोसं तस्सच्चएणवि आयामेण उक्कोसं रसतो गुणतो जहन्नं थोवानिञ्जरत्ति भणितं भवति, सो चेव कलमोदनो जदा अन्नेहिं आयामेहिं तदा दव्वतो उक्कोसो रसतो मज्झिमो गुणतोवि मज्झिमो चेव, सो चेव जदा उण्होदएण तदा दव्यतो उक्कोसं रसतो जहन्न गणतो मज्झिमं चेव, जेन दव्वतो उक्कोसं न रसतो, इदानिं जे मज्झिमा ते चाउलोदना ते दव्वतो मज्झिमा आयंबिलेण रसतो उक्कोसा गुणतो मज्झिमा, तहेव च उण्होदएण दव्वतो मज्झं रसतो जहन्नं गुणतो मज्झं मज्झिम दव्यंतिकाऊणं, रालगतणकूरा दव्यतो जहन्नं आयंबिलेण रसतो उक्कोसं गुणओ मज्झं, ते चेव उण्होदएण दचओ जहण्णं रसओ जहन्नं गुणओ उक्कोसं बहुणिज्जरत्ति भणित्तं होति, अहवा उक्कोसे तिन्नि विभासा-उक्कोसउक्कोसं उक्कोसमज्झिमं उक्कोसजहण्णं, कंजियआयाममउण्होदएहिं जहण्णा मज्झिमा उक्कोसा निजरा, एवं तिसु विभासितवं । छलनानाम एगेनायंबिलं पच्चक्खातं, तेन हिंडतेन सुद्धोदणो गहितो, अन्नोनेन य खरीण निमित्तं घेत्तूण आगतो आलोएत्तुं पजिमितो, गुरूहि भणितो-अज्ज तुज्झ आयंबिलं पञ्चक्खातं, भणइ-सच्चं, तो किं जेमेसि ?, जेण मए पच्चक्खातं, जहा पाणातिपाते पच्चक्खाते न मारिजति एवायंबिलेवि पच्चक्खाते तं न कीरति, एसा छलणा, परिहारस्तु प्रत्याख्यानं भोजने तन्निवृत्तौ च भवति, भोजने आयामाम्लप्रायोग्यादन्यत तत् प्रत्याख्याति आयाम्ले च वर्त्तते, तन्निवृत्तौ चतुर्विधमप्याहारं प्रत्याचक्षाणस्य, तथा लोक एवमेव प्रत्याख्यानार्थः दोसुं अत्थेसु वट्टति भोजने तन्निवृत्तौ च, तेन एसच्छलणा निरत्थया । पंच कुडंगा-लोए वेदे समए अन्नाणे गिलाणे कुडंगोत्ति, एगेणायंबिलस्स पच्चक्खातं, तेन हिंडतेन संखडी संभाविता, अन्नं वा उक्कोसं लद्धं, आयरिताण दंसेति, भणितं-तुझ आयंबिलं पञ्चक्खातं, सो भणति-खमासणा ! अम्हे बहूणि लोइयाणि सस्थाणि परिमिलिताणि, तत्थ य आयंबिलसद्दो नत्थि, पढमो कुडंगो १, अहवा वेदेसु चउसु संगोवंगेसु नस्थि आयंबिलं बिदिओ कुडंगो २, अहवा समए चरगचीरियभिक्खुपंडरंगाणं, तत्थवि नत्थि, न जाणामि एस तुझं कतो आगतो? तइओ कुडंगो ३, अन्नाणेण भणति-ण जाणामि खमासमणा ! केरिसियं आयंबिलं भवति ?, अहं जाणामि-कुसणेहिवि जिम्मइत्ति तेन गहितं, मिच्छामिदुक्कडं, न पुणो गच्छामि, चउत्थो कुडंगो गिलाण भणति-नतरामि आयंबिलं काउं सूलं मे उट्ठति, अन्नं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy