________________
२२२
आवश्यक-मूलसूत्रम् -२- ४/२९ न भवति ताव कालपडिलेहणाए कयाए गहणकाले पत्ते गंडगदिटुंतो भविस्सइ, गहिए सुद्धे काले पट्ठवणवेलाए मरुयगदिटुंतो भविस्सतित्ति गाथार्थः ।। स्याद्बुद्धिः- किमर्थ कालग्रहणम् ?, अत्रोच्यतेनि.(१३६२) पंचविहअसज्झायस्स जाणणट्ठाय पेहए कालं ।
चरिमा चउभागवसेसियाह भूमिंतओ पेहे ।। वृ- पंचविधः संयमधातादिकोऽस्वाध्यायः तत्परिज्ञानार्थे प्रेक्षते (कालं) कालवेलां, निरूपयतीत्यर्थः । कालो निरूपणीयः, कालनिरूपणमन्तरेण न ज्ञायते पञ्चविधसंयमघातादिकं । जइ अग्घेत्तुं करेंति ता चउलहुगा, तम्हा कालपडि लेहणाए इमा सामाचारी-दिवसचरिमपोरिसीए चउभागावसेसाए कालगणभूमिओततो पडिलेहियव्या, अहवातओ उच्चारपासवणकालभूमीयत्ति गाथार्थः ।। नि.(१३६३) अहियासियाइं अंतो आसन्ने चेव मज्झि दूरेय ।
तिन्नेव अनहियासी अंतो छ छच्च बाहिरओ ।। वृ• 'अंतो'त्ति निवेसणस्स तिन्नि-उच्चार अहियासियथंडिले आसन्ने मज्झे दूरे य पडिलेहेइ, अनहियासियाथंडिलेवि अंतो एवं चेव तिन्नि पडिलेहेति, एवं अंतो थंडिल्ल छ, बाहिं पि निवेसणस्स एवं चेव छ भवंति, एत्थ अहियासिया दूरयरे अनहियासिया आसन्नयरे कायव्वा ।। नि.(१३६४) एमेव य पासवणे बारस चउवीसतिं तु पेहेता ।
कालस्सय तिनि भवे अह सूरो अत्थमुवया ।। वृ-पासवणेएएणेव कमेणं बारस एवं चउदीसंअतुरियमसंभंतंउवउत्तो पडिलेहेत्तापच्छा तिन्नि कालगहणथंडिले पडिलेहेति । जहन्नेणं हत्थंतरिए, 'अह'त्ति अनंतर थंडिलपडिलेहाजोगाणंतरमेव सूरो अस्थमेति, ततो आवस्सगं करेइ ।। तस्सिमो विहीनि. (१३६५) अह पुन निव्वाघाओ आवासं तो करंति सव्वेऽवि ।
सड्ढाइकहणवाघाययाह पच्छा गुरूठंति ।। वृ-अथेत्यानन्तर्ये सूरत्थमणानंतरमेव आवस्सयं करेंति, पुनर्विशेषणे, दुविमावस्सगकरणं विसेसेइ-निव्वाघायं वाघाइमंच, जदि निव्वाघायं ततो सव्वे गुरुसहिया आवस्सवं करेंति, अह गुरू सड्डेसु धम्मं कहेंति तो आवस्सगस्स साहूहिँ सह करणिज्जस्स वाघाओ भवति, जंमि वा काले तं करणिज्जंतं हासेंतस्स वाघाओ भण्णइ, तओ गुरू निसिज्जहरो य पच्छा चरितातियारजाणणट्ठा काउस्सग्गं ठाहिति ।। नि.(१३६६) सेसा उ जहासत्तिं आपुच्छित्ताण ठंति सट्ठाणे :
सुत्तस्थकरणहेउं आयरिए ठियंमि देवसियं ।। वृ- सेसा साहू गुरुं आपुच्छित्ता गुरुगणस्स मगओ आसन्ने दूरे आधाराइणिवाए जंजस्स ठाणं तंसठाणं,तस्थ पडिक्कमंताणंइमा ठवणा । गुरू पच्छाठायंतो मज्झेणगंतुंसठाणेठायइ, जेवामओ ते अनंतर सव्वेण गंतुं सठाणे ठायन्ति, जे दाहिणओ अनंतरसव्वेण गंतुं ठायंति, तं च अनागयं ठायंति सुत्तत्थसरणहेउ, तत्थ य पुव्वामेव ठायंता करेमि भंते ! सामाइयमिति सुत्तं करेंति, पच्छा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org