________________
आवश्यक मूलसूत्रम् (२)
आवश्यक-मूलसूत्रस्य विषयानुक्रमः | पीठिका एवं अध्ययन-१-पूर्वे (२४) भागे गताः अध्ययनानि - २, ३, ४, ५, ६, अत्र एव वर्तते
मूलाङ्कः |
विषयः
पृष्टाङ्कः
२३७
विषयः
पृष्ठाङ्कः मूलाङ्कः ३-९ । अध्ययन . २ .
चतुर्विशतिस्तयः - सूत्रपाठः, किर्तन प्रतिज्ञा, अर्हतः विशेषणम्, । ऋषभादि नामानि, प्रार्थना इत्यादि
३७-६२ अध्ययनं - ३ - गुरुवन्दन सूत्रपाठः - मिताक्ग्रह प्रवेशयाचना,
- क्षमापना, प्रतिक्रमणादि 1११-३६॥ | अध्ययनं - ४ -
| - नमस्कार सूत्रं - सामायिक सूत्र • चत्वारः लोकोत्तम्, मङ्गलं एवं शरणभूर्त पदार्थाः - सचिसप्रतिक्रमण - ईयर्यापथ प्रतिक्रमण • शयन सम्बन्धी प्रतिक्रमणं - मिक्षाचर्यायाः प्रतिक्रमण - स्वाध्याय एवं उपकरणादि। प्रतिलेखनस्य अतिचार - असंयमात् आरभ्य त्रयोविंशति आशातना सम्बन्धी प्रतिक्रमणं
- सूत्रोच्चारण सम्बन्धी - मिथ्यादुष्कृतम् - निर्ग्रन्थप्रवचनस्य स्तुतिः - साधुवन्दना -जीवक्षमापनादि अध्ययनं - ५ - - सामायिक सूत्रपाठः - कायोत्सर्गस्थापना - कायोत्सर्ग - आगाराः - चतुर्विशति सूत्रपाठः - अर्हच्चैत्य सम्बन्धी - कायोत्सर्ग पाठः - श्रुतस्तवः - सिद्धस्तवः - पाक्षिकक्षमापनापाठः अध्ययन - ६ - - सम्यक्त्वव प्रतिज्ञा - श्रावक-व्रत प्रतिज्ञादिः - प्रत्याख्यानानि - नमस्कारसहितं - पोरिसि, पुरिमार्द्ध - एकासनं, एकस्थानं, - आयंबिलं, अभक्तं, - चउविहार इत्यादि
२७८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org