SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ अध्ययनं ४ - [ नि. १२७३ ] १५७ असमाहीए जोएइ, संजलणोत्ति मुहुत्ते २ रुसइ रुसंतो अप्पाणनन्ने य असमाहीए जोएइ, कोहणोत्ति सइ कुद्धो अच्चंतकुद्धा भवइ, सो य परमप्पाणं च असमाहीए जोएइ, एवं क्रिया वक्तव्या, पिट्ठिमंसिएत्ति परंमुहस्स अवन्नं भणइ, अभिक्खभिक्खमोहारीति अभिक्खणमोहारिणी भासं भासइ जहा दासो तुमं चोरो वत्ति जं वा संकियं तं निस्संकियं भणइ एवं चेवत्ति, अहिगरणकरोदीरण अहिगरणाई करेति अन्नेसिं कलहेइत्ति भणियं होति यन्त्रादीनि वा उदीरति, उवसंताणि पुनो उदीरेति, अकालसज्झायकारी य कालियसुयं उग्घाडापोरिसीए पढइ, पंतदेवया असमाहीए जो एइ, ससरक्खपाणिपाओ भवइ ससरक्खपाणिपाए सह सरक्खेण ससरक्खे अथंडिल्ला थंडिल्लं संकमंतो न पमज्जइ थंडिल्लाओवि अथंडिल्लं कण्हभोमाइसु विभासा ससरक्खपाणिपाए, ससरक्खेहिं हत्थेहिं भिक्खं गेहइ अहवा अनंतरहियाए पुढवीए निसीयणाइ करेंतो ससरक्खपाणिपाओ भवति, सद्दं करे असंखडबोलं करेइ विगालेवि महया सद्देण उ वएइ वेरत्तियं वा गारित्थयं भासं भासइ, कलहकरेत्ति अप्पणा कलहं करेइ तं करेइ जेण कलहो भवइ, झंझकारी य जेण २ गणस्स भेओ भवइ सव्वो वा गणो झंझविओ अच्छइ तारिसं भासइ करेइ वा, सूरप्पमाणभोइत्ति सूर एव प्रमाणं तस्स उदियमेत्ते आद्धो जाव न अत्थमेइ ताव भुंजइ सज्झायमाई न करेति, पडिचोइओ रुसइ, अजीरगाई य असमाहि उप्पज्जइ, एसणाऽसमिएत्ति अणेसणं न परिहरइ पडिचोइओ साहूहिं समं भंडइ, अपरिहंतो य कायाणमुवरोहे वट्ट, वट्टंतो अप्पाणं असमाहीए जोएइत्ति गाथात्रयसमासार्थः । । विस्तरस्तु दशाख्याद् ग्रन्थान्तरादवसेय इति, मू. (२६) एक्कवीसाए सबलेहिं बावीसाए परीसहेहिं तेवीसाए सूयगडज्झयणेहिं चउवीसाए देवेहि पंचवीसाए भावणाहिं छवीसाए दसाकप्पववहाराणं उद्देसणकालेहिं सत्तावीसविहे अनगारचरिते अट्ठावीसविहे आयारकप्पे एगूणतीसाए पावसुयपसंगेहिं तीसाए मोहणियठाणेहिं एगतीसाइ सिद्धाइगुणेहिं बत्तीसाए जोगसंगहेहिं । बृ- एकविंशतिभिः शबलैः क्रिया प्राग्वत्, तत्र शबलं चित्रमाख्यायते, शबलचारित्रनिमित्तत्वात् करकर्मकरणादयः क्रियाविशेषाः शबला भण्यन्ते, तथा चोक्तं अवराहमि पयणुए जेण उ मूलं न वच्चई साहू । सबलेति तं चरितं तम्हा सबलत्तणं बेंति ।। तानि चैकविंशतिशबलस्थानानि दर्शयन्नाह तंजह उ हत्थकम्पं कुव्र्वते मेहुणं च सेवते । राई च भुंजमाणे आहाकंमं च भुंजते ॥ १ ॥ तत्तो य रायपिंडं कीयं पामिच्च अभिहडं छेजं । भुंजते सबले ऊ पच्चक्खियऽभिक्खभुंजइय ||२ ॥ छम्मासभंतर ओ गणागणं संकमं करेंते य । मासभंतर तिन्निय दगलेवा ऊकरेमाणो ||३ || मासन्धंतरओ वा माइठाणाइं तिन्नि करेमाण । पाणाइवायडहिं कुव्वते मुसं वयंते य ॥ ४ ॥ गिण्हंते य अदिन आउट्टि तह अनंतरहियाए । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy