SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ १५८ आवश्यक - मूलसूत्रम् - २- ४ / २६ Jain Education International पुढवीय ठाणसेजं निसीहियं वावि चेतेइ ॥ ५ ॥ एवं ससणिद्धाए ससरक्खाचित्तमंतसिललेलुं । कोलावासपइट्ठा कोल घुणा तेसि आवासो || ६ || संडसपाणसबीओ आव उसंताणए भवे तहियं । ठाणाइ चेयमाणो सबले आउट्टिआएउ || ७ || आउट्टि मूलकंदे पुप्फे य फले य बीयहरिए य । भुंजते सबलेए तहेव संवच्छरस्संतो ||८ ॥ देसे दगलेवे कुव्वं तह माइकठ्ठाण दस य वरिसन्तो । आउट्टिय सीउदगं वग्धारियहत्थमत्ते य || ९ || दवीए भायणेण व दीयतं भत्तपाण घेत्तूणं । भुंजइ सबलो एसो इगवीसो होइ नायव्वो ||१०|| आसां व्याख्या- हत्थकम्मं सयं करेति परेण वा करेंते सबले १ मेहुणं च दिव्वाइ ३ अइक्कमाइसु तिसु सालंबणे य सेवते सबले २, राई च भुंजमाणेत्ति, एत्थ चउभंगो दिया गेण्हइ दिया भुंजइ ह्वा (४) अतिक्कमाइसु ४ सबले, सालंबणे पुण जयणाए, संनिहिमाईसु पडिसेवणाए चेव, एवमन्यत्रापि द्रष्टव्यं ३, 'आहाकंमं च भुंजंते' प्रकटार्थे ४ रायपिंड ५ कीय ६ पामिच्च ७ अभिहड ८ अच्छेज ९ पसिद्धा 'पच्चक्खियभिक्ख भुंजइ य' असई पच्चक्खिय २ भुंजए सबले १०, अंतो छहं मासाणं गणाओ गणसंकर्म करेंते सबले अन्नत्थ नाणदंसणचरितठ्ठयाए ११, 'मासब्धंतर तिन्नि य दगलेवे ऊ करेमाणे' लेवोत्ति नाभिप्पमाणमुदगं, भणियं च ''जंघद्धा संघट्टो नाभी लेवो परेण लेवुवरि" त्ति, अंतो मासस्स तिन्नि उदगलेवे उत्तरंते सबले १२, तिन्निय माइट्टाणाई पच्छायणाईणि कुणमा सबले १३, आउट्टआए उपेत्य पुढवाइ पाणाइवायं कुणमाणे सबले १४, मुसं वयंते सबले १५, अदिन्नं च गिण्हमाणे सबले १६, अनंतरहियाए सचित्तपुढवीए ठाणं काउस्सग्गं सेज्जं सयणं निसीहियं च कुणमाणे सबले, ससणिद्धे दगेण ससरक्खा पुढविरएण, चित्तमंतसिला सचेयणा सिलत्ति भणियं होति लेलू लेडू, कोला घुणा तेसिमावासो घुणखइयं कडं, तत्थ ठाणाई करेमाणे सबले, एवं सह अंडाईहिं जं तत्थवि ठाणाइ चेएमाणो सबले १७, आउट्टिआए मूलाई भुंजते सबले १८, वरिसस्तो दस दगलेवे य माइट्ठाणाई कुव्वंते सबले, १९-२० सींओदगवग्घारिय हत्थमत्तेण गलंतेनंति भणियं होइ, एवं दव्वीए गलंतीए भायणेण य दिचंतं घेत्तूण भुंजमाणे सबले २१ अयं च समासार्थः व्यासार्थस्तु दशाख्यग्रन्थान्तरादवसेयः, एवमसम्मोहार्थ दशानुसारेण सबलस्वरुपमभिहितं सङ्ग्रहणिकारस्त्वेवमाह वरिसंतो दस मासस्स तिन्नि दगलेवमाइठाणोई । आउट्टिया करेंतो वेहालियादिन्नमेहुन्ने || निसिभत्तकम्मनिवपिंड कीयमाई अभिक्खसंवरिए । कंदाई भुंजते उदउल्लहत्थाइ गहणं च ।। सच्चित्तसिलाकोले परविणिवाई ससिणिद्ध ससरक्खो । छम्मासंतो गणसंकर्म च करकंममिइ सबले ।। For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy