________________
१५६
आवश्यक-मूलसूत्रम् -२- ४/२५ अष्टादशप्रकारे अब्रह्मणि-अब्रह्मचर्येसति तद्विषयो वा प्रतिषिद्धकरणादिना प्रकारेणयोऽतिचारः कृत इति, क्रिया पूर्ववत्, तत्राष्टादशविधाब्रह्मप्रतिपादनायाह सङ्ग्रहणिकारः
ओरालियं च दिव्वं मनवइकाएण करणजोएणं ।
अनुमोयणकारवणे करणेणऽद्वारसाबंभ ।। वृ- इह मूलतो द्विधाऽब्रह्म भवति-औदारिकं तिर्यग्मनुष्याणां दिव्यं च भवनवास्यादीनां, चशब्दस्य व्यवहितः सम्बन्धः, मनोवाक्कायाः करणं त्रिधा, योगेन त्रिविधेनैवानुमोदनकारापणकरणेन निरुपितं, पश्चानुपूर्योपन्यासः, अब्रह्माष्टादशविधं भवति, इयं भावना-औदारिकं स्वयं न करोति मनसा ३, नान्येन कारयतिमनसा ३,कुर्वन्तं नानुमोदतेमनसा ३, एवं वैक्रियमपि । प्राकतशैल्या छान्दसत्वाच्चैकोनर्विशतिभिर्शाताध्ययनैरिति वेदितव्यं, पाठान्तरं वा-'एगूणवीसाहिं नायज्झयणेहिंति' एवमन्यत्रापि द्रष्टव्यं, क्रिया पूर्ववत्, ज्ञाताध्ययनानिज्ञाताधर्मकथान्तर्वर्तीनि, तान्येकोनविंशति अभिधानतः प्रतिपादयन्नाह सङ्ग्रहणिकारः
उक्खित्तणाएसंघाडे, अंडे कुम्मे यसेलए | तुंबे य रोहिणी मल्ली, मागंदी चंदिमा इय ।।
दावहवे उदगणाए, मंडुक्के तेयली इय ।
नंदिफले अवरकंका, ओयन्ने सुसुपुंडरिया ।। गाथाद्वयं निगदसिद्धं, । विंशतिभिरसमाधिस्थानैः, क्रिया प्राग्वदेव,तानि चामूनि
दवदवचारऽपमज्जिय दुपमज्जियऽइरित्तसिज्जआसणिए ।
राइनियपरिभासिय थेरब्भूओवधाईय ।। संजलणकोहणो पिट्ठिमंसिएऽभिक्खऽभिक्खमोहारी ।
अहिकरणकरोईरण अकालसज्झायकारी या ।। .. ससरक्खपाणिपाए सद्दकरो कलह झंझकारी य ।
सूरप्पमाणभोती वीसइमे एसणासमिए ।। गाथात्रयम्, अस्य व्याख्या-समाधानं समाधिः-चेतसः स्वास्थ्यं मोक्षमार्गेऽवस्थितिरित्यर्थः, न समाधिरसमाधिस्तस्य स्थानानि-आश्रया भेदाः पर्याया असमाधिस्थानान्युच्यन्ते, दवदवचारि दुयं दुयं निरवेक्खो वच्चंतोइहेव अप्पाणंपडणादिणा असमाहीए जोएइ, अन्ने यसत्तेबाधते असमाहीए जोएइ, सतवहजणिएण य कंमुणा परलोएवि अप्पाणं असमाहीए जोएइ, अतो द्रुत २ गन्तृत्वमसमाधिकारणत्वादसमाधिस्थानम्, एवमन्यत्रापि यथायोगं स्वबुद्ध्याऽक्षरगमनिका कार्येति, अपज्जिएठाणे निसीयणतुयट्टणाइआयरंतोअप्पाणंविच्छुगडंकादिणा सत्ते य संघट्टणादिणा असमाहीए जोएइ, एवं दुपमजिएवि आयरंतो, अइरिते सेजाआसणिएति अइरित्ताए सेजाए घंधसालाए अन्नेवि आवासेंति अहिगरणाइणा अप्पाणं परेय असमाहीएजोएइ आसनं-पीढफलगाइ तंपि अइरित्तमसमाहीए जोएइ, रायणियपरिभासी राइणिओ-आयरिओ जोयइ, वा जो महल्लो जाइसुयपरियायादीहिं तस्स परिभासी परिभवकारी असुद्धचित्तत्तणओ अप्पाणं परे य असमाहीए जोयइ, थेरोवघाइथेरा-आयरिया गुरखोतेआयारदोसेण सीलदोसेणय नाणाईहिंउवहणति, उवहणंतो टुङ्गचित्तत्तणओ अप्पाणमन्नेय असमाहीए जोएइ, भूयाणि एगिदिया तेअणट्ठाएउवहणइउवहणतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org