SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ २७१ अध्ययनं-५- नि. १५२८] गहणं अभिग्गहाण य पुब्बगहिए निवेएउं ।। [भा.२३३] चाउम्मासियवरिसे उस्सग्गो खित्तदेवयाए उ । पक्खिय सिजसुरीए करिति चउमासिए वेगे । वृ- गाथाद्वयं गतार्थं । अधुना नियतकायोत्सर्गप्रतिपादनायाहनि. (१५२९) देसिय राइय पक्खिय घउमासे या तहेव वरिसे य । एएसु हुंति नियवा उस्सग्गा अनिअया सेसा ।। नि. (१५३०) साय सयं गोसऽद्धं तिन्नेव सया हवंति पक्रोमि । __ पंच य चाउम्मासे अट्ठसहस्सं च वारिसए ॥ नि. (१५३१) चत्तारि दो दुवालस वीसं चत्ता य हुँति उज्जोआ । देसिय राइय पक्खिय चाउम्मासे अ वरिसे य ॥ नि. (१५३२) पणवीसमद्धतेरस सिलोग पन्नतरिं च बोद्धव्या । ___ सयमेगं पणवीसं बे बावन्ना य वारिसिए । वृ-निगदसिद्धाः, नवरं शेषा-गमनादिविषया इति, साम्प्रतं नियतकायोत्सर्गाणामोघत उच्छ्रासमानं प्रतिपादयन्नाह- 'साय'त्ति सायं-प्रदोषः तत्र शतमच्छ्रासानां भवति, चतुर्भिरुद्योतकरैरिति, भावति एवायमर्थः प्राक, 'गोसद्धं'ति प्रत्यूषे पञ्चाशद्यतस्तत्रोद्योतकरद्वयं भवति, शेष प्रकटार्थमिति गाथार्थः ।। उच्छ्रासमानं चोपरिष्टाद् वक्ष्यामः पायसमा उस्सासा' इत्यादिना। साम्प्रतं दैवसिकादिषूद्योतकरमानमभिधित्सुराह-‘चत्तारि' तिगाहा भाविताएँ । अधुना श्लोकमानमुपदर्शयन्नाह-पणवीसे तिगाहा निगदसिद्धैव, नवरं चतुर्भिरुच्छ्वासैः श्लोकः परिगृह्यते ।। इत्युक्ता नियतकायोत्सर्गर्गवक्तव्यता, इदानीमनियतकायोत्सर्गवड्ढक्तव्यतावसरः,नि. (१५३३) गमनागमनविहारे सुत्ते वा सुमिणदंसणे राओ। नावानइसंतारे इरियावहियापडिक्कमणं ।। वृ-गमनं भिक्षादिनिमित्तमन्यग्रामादौ, आगमणं तत्तो चेव, इत्थ इरियावहियं पडिक्कमिऊण पंचवीसुस्सासो काउस्सग्गो कायववो ॥ तथा चामुमेवावयवं विवृण्वन्नाह भाष्यकार:[भा.२३४] भत्ते पाणे सयणासणे य अरिहंतसमणसिज्जासु । उच्चारे पासवणे पणवीसं हुंति उस्सासा ।। वृ-'भत्ते पाणे सयणासणे' गाहा, भत्तपाणनिमित्तमन्नगामादिगया जइ न ताव वेलेति ता ईरियावहियं पडिक्कमिऊण अच्छंति । आगयावि पुणोऽवि पडिक्कमंति, एवं सयणासणनिमित्तंपि, सयणं-संथारगो वसही वा, आसणं-पीढगादि, 'अरहंतसमणसेज्जासुत्ति चेइघरं गया पडिक्कमिऊणं अच्छंति, एवं समणसेजंमि-साहुवसतिमित्यर्थः, 'उच्चारपासवणे'त्ति उच्चारे वोसिरिए पासवणे य जतिवि हत्थमेत्तं गया तोऽवि आगया पडिक्कमंति, अह मत्तए वोसिरियं होज्न ताहे जो तं परिठवेति सो पडिक्कमति, सठाणेसु पुन जइ हत्थसयं नियत्तस्स बाहिं तो पडिक्कमंति, अह अंतो न पडिक्कमंति, एतेसु ठाणेसु काउस्सग्गपरिमाणं पणुवीसं होति ऊसासत्ति गाथार्थः 'विहारे'त्ति विहारं व्याचिख्यासुराह(प्र.) नियआलयाओ गमणं अन्नत्थं उ सुत्तपोरिसिनिमित्तं । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy