SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ २७२ आवश्यक मूलसूत्रम्-२- ५/६२ होइ विहारो इत्थवि पणवीसं हुंति ऊसासा ।। वृ-'निययालयाउ गमणं गाहा (गाथा) ऽन्यकर्तुकी सोपयोगा च निगदसिद्धा च । 'सुत्ते व'त्ति सूत्रद्वारं व्याचिख्यासुराहनि. (१५३४) उद्देससमुद्देसे सत्तावीसं अनुनवणियाए । अद्वेव य ऊसासा पट्ठवण पडिक्कमण माई॥ वृ- 'उद्देससमुद्देसे' गाहा व्याख्या-सुत्तस्स उद्देसे समुद्देसे य जो काउस्सग्गो कीरइ तत्थ सत्तावीसमुस्सासा भवंति, अनुण्णवणयाए य, एत्थ जइ असढो सयं चेव पारेइ, अह सढो ताहे आयरिया अद्वैव ऊसासा, “पट्ठवणपडिक्कमणमाइ' पट्टविओ कजनिमित्तं जइ खलइ अदुस्सासं उस्सग्गं करिय गच्छइ, बितियवारं जति तो सोलस्सुस्सासं, ततियवारं जइ तो न गच्छति, अन्नो पट्टविनति, अवस्सकज्ज वा देवे वंदिय पुरओ साहू ठवेत्ता अन्नेन समं गच्छति, कालपडिक्कमणेवि अट्ठउस्सासा, आदिसदाओ कालगिण्हण पट्ठवणे य गोयरचरियाए सुयखंधपरियट्टणे अट्ट चेव, केसिंचि परियट्टणे पंचवीस, तथा चाह-'सुयखंधपरियट्टणं मंगलत्थं (उज्जोय) काउस्सग्गं काऊण कीरइ'त्ति गाथार्थः ।। अत्राह चोदकः-- नि. (१५३५) जुञ्जइ अकालपढियाइएसु दुटु अपडिच्छियाईसु । समणुन्नसमुद्देसे काउस्सग्गस्स करणं तु ।। वृ- 'जुञ्जइ अकालपढियाइ' गाथा, युज्यते-संगच्छते घटते अकालपठितादिषु कारणेषु सत्सु अकालपठितमादिशब्दात् काले न पटितमित्यादि, दुडुच प्रतीन्तिादि-दुष्टविधिना प्रतीच्छितं आदिशब्दात् श्रुतहीलनादिपरिग्रहः, 'समणुएंसमुद्देसे'त्ति समनुज्ञासमुद्देशयोः, समनुज्ञायां च समुद्देशे च कायोत्सर्गस्य करणं युज्यत एवेति योगः, अतिचारसम्भवादिति गाथार्थः ।। नि. (१५३६) जं पुन उद्दिसमाण अणइकंतावि कुणह उस्सग्गं । एस अकओवि दोसो परिधिप्पइ किं मुहा भंते !?॥ वृ- यत् पुनरुद्दिश्यमानाः श्रुतमनतिक्रान्ता अपि निर्विषयत्वादपराधमप्राप्ता अपि 'कुणह उस्सग्गंति कुरुत कायोत्सर्ग एषः अकृतोऽपि दोषः कायोत्सर्गशोध्यः परिगृह्यते किं मुधा भदन्त !, न चेत् परिगृह्य (ते) न कर्त्तव्यः त देशकायोत्सर्ग इति गाथाभिप्रायः ।। नि. (१५३७) पावुग्घाई कीरइ उस्सग्गो मंगलंति उद्देसो । - अनुवहियमंगलाणं मा हुज कहिंचि णे विग्धं ।। वृ- अत्राहाचार्यः-'पावुग्घाई कीरइ' गाहा निगदसिद्धा ।। 'सुमिणदंसणे राउ'त्ति द्वारं व्याख्यानन्नाहनि. (१५३८) पाणवहमुसावाए अदत्तमेहुणपरिगहे चेव । सयमेगं तु अनूनं ऊसासाणं हविजाहि ।। वृ-'पाणवहमुसावाए' गाहा, सुमिणमि पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव आसेविए समाणे सयमेगं तु अनूनं उस्सासाणं भविजाहि, मेहुणे दिट्ठिविप्परियासियाए सयं इत्थीविपरियासयाए अट्ठसयंति ।। उक्तं च “दिट्ठीविप्परियासे सय मेहुन्नंमि थीविपरियासे । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy