________________
अध्ययनं-५- [नि. १५५०
२७७
होइत्ति ?, मंदनेहो जाओ, सुभद्दाए कहवि विदिओ एस वुत्तंतो, चिंतियं च नाए-पावयणीओ एस उड्डाओ कहं फेडिउ (डेमि) त्ति, पवयणदेवयमभिसंधारिऊण रयणीए काउस्सग्गं ठिया, अहासनिहिया काइ देवया तीए सीलसमायारं नाऊण आगया, भणियं च तीए-किं ते पियं करेमित्ति, तीए भणियं-उड्डाहं फेडेहि, देवयाए भणियं-फेडेमि, पञ्चूसे इमाए नयरीए दाराणि थभेमि, तओ आलग्गो (अद्दण्णे) सु नागरेसु आगासत्था भणिस्सामि-जाए परपुरिसो मणेणावि न चिंतिओ सा इस्थिया चालणीए पाणियं छोणं गंतूणं तिन्नि चारे छंटेउं उग्घाडाणि भविस्संति, तओ तुमं विन्नासिउं सेसनागरिएहिं बाहिं पच्छा जाएजासि, ते उग्घाडेहिसि, तओ फिट्टिही उड्डाहो, पसंसं च पाविहिसि, तहेव कयं पसंसं च पत्ता, यं ताव इहलोइयं काउस्सग्गफलं, अन्ने भणंति-वाणारसीए सुभद्दाए काउस्सग्गो कओ, एलगच्छुप्पत्ती भाणियव्वा ।
राया 'उदिओदए'त्ति, उदितोदयस्स रन्नो भजा लाभागयं निवरोहियस्स उवसग्गए व समणजायं, कहाणगं जहा नमोक्कारे । 'सेडिभञ्जा यथि चंपाए सुदंसणो सेट्टिपुत्तो, सो सावगो अहमिचाउद्दसीसु चच्चरे उवसागपडिमं पडिवाइ, सो महादेवीए पत्थिज्जमाणो निच्छइ, अन्नया वोसहकाओ देवपडिमत्ति वत्थे चेडीए वेढिउं अंतेउरं अतिनीओ, देवीए निब्बंधेवि कए नेच्छइ, पउठाए कोलाहलो कओ, रन्ना वज्झो आणतो, निजमाणे भज्जाए से मित्तवतीए सावियाए सुतं, सच्चाणजक्खस्सासवण्णा काउस्सग्गे ठिता, सुदंसणस्सवि अट्ठखंडाणि कीरंतुत्ति खंधे असी वाहितो, सच्चाणजखेण पुप्फदामं कतो, मुक्को रन्ना पूइतो, ताधे मित्तवतीए पारियं । तथा 'सोदास'त्ति सोदासो राया, जहा नमोक्कारे, 'खग्गथंभणे'त्ति कोइ विराहियसामण्णो खग्गो समुप्पन्नो, वट्टाए मारेति साहू, पहाविया, तेन दिट्ठा आगओ, इयरवि काउस्सग्गेण ठिया, न पहवइ, पच्छा तं दद्ण उवसंतो। इतदैहिकं फलं, 'सिद्धी सग्गो य परलोए सिद्धिःमोक्षः स्वर्गो-देवलोकः चशब्दात् चक्रवर्त्तित्वादि च परलोके फलमिति गाथार्थः ।। आह-सिद्धिः सकलकर्मक्षयादेवाप्यते, 'कत्स्त्रकर्मक्षयान्मोक्षः' इति वचनात. स कथं कायोत्सर्गफलमिति?, उच्यते, कर्मक्षयस्यैव कायोत्सर्गफलत्वात्, परम्पराकारणस्यैव विवक्षितत्वात्, कायोत्सर्गफलत्वमेव कर्मक्षयस्य कथं ?, यत आह भाष्यकार:--- [भा.२३७] जह करगओ निकिंतइ दारूं इंतो पुणोवि वच्चंता । . इअ कंतंति सुविहिया काउस्सग्गेण कम्माई ।। वृ- यथा 'करगतो'त्ति करपत्रं निकृन्तीति-छिनत्ति विदारयति दारु-काष्ठं, किं कुर्वन् ?आगच्छन् पुनश्च व्रजनित्यर्थः, 'इय' एवं कृन्तन्ति सुविहिताः-साधवः कायोत्सर्गेण हेतुभूतेन कर्माणि--ज्ञानावरणादीनि, तथाऽन्यत्राप्युक्तं
__ "संवरेण भवे गुत्तो, गुत्तीए संजमुत्तमे । संजमाओ तवो होइ, तवाओ होइ निजरा ।।१।।
निजराएऽसुभं कम्म, खिजई कमसो सया।
आवस्सग (गण) जुत्तस्स, काउस्सग्गो विसेसओ ॥२॥" इत्यादि, अयं गाथार्थ: ।। अत्राह-किमिदमित्थमित्यत आहनि. (१५५१) काउस्सग्गे जह सुट्ठियस्स भन्नति अंगमंगाई ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org