SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ २७६ आवश्यक मूलसूत्रम् -२-५/६२ कायव्यो, करयलेत्ति सामण्णेणं हेट्ठा पलंबकरयले 'जाव कोप्परे त्ति सोऽविय कोप्परेहिं धरेयव्यो, एवं भूतेन कायोत्सर्गः कार्यः, उस्सारिअ य-काउस्सगे पारिए नमोक्कारेण अवसाणे थुई दायव्वेति गाथार्थः ।। गतं प्रासङ्गिकं, साम्प्रतं कस्येति द्वारं व्याख्यायते, तत्रोक्तदोषरहितोऽपि यस्यायं कायोत्सर्गो यथोक्तफलो भवति तमुपदर्शयन्नाहनि. (१५४८) वासीचंदनकप्पो जो मरणे जीविए य समसण्णो । देहे य अपडिबद्धो काउस्सग्गो हवइ तस्स ।। वृ- 'वासीचंदनकप्पो' गाहा -वासीचन्दनकल्पः-उपकार्यपकारिणोर्मध्यस्थः, उक्तं च __ “जो चंदनेण बाहुं आलिंपइ वासिणा व तच्छेइ । संथुणइ जो व निंदइ महरिसिणो तत्थ समभावा ॥१॥" अनेन परं प्रति माध्यस्थ्यमुक्तं भवति, तथा मरणे-प्राणत्यागलक्षणे जीविते च-प्राणसंधारणलक्षणे चशब्दादिहलोकादौ च समसज्झः तुल्यबुद्धिरित्यर्थः, अनेन चात्मानं प्रति माध्यस्थ्यमुक्तं भवति, तथा देहे च-शरीरे चाप्रतिबद्धः चशब्दादुपकरणादौ च, कायोत्सर्गो यथोक्तफलो भवति तस्येति गाथार्थः । तथानि. (१५४९) तिविहानुवसग्गाणं दिव्याणं माणुसाण तिरियाणं । सम्ममहियासणाए काउस्सग्गो हवइ सुद्धो । वृ-"तिविहानुवसग्गाणं' गाहा, त्रिविधानां-त्रिप्रकाराणां दिव्यानां व्यन्तरादिकृतानां मानुषाणांम्लेच्छादिकृतानां तैरश्चानां-सिंहादिकृतानां सम्यक् मध्यस्थभावेन अतिसहनायां सत्यां कायोत्सर्गो भवति शुद्धः-अविपरीत इत्यर्थः । ततश्चोपसर्गसहिष्णोः कायोत्सर्गो भवतीति ।। साम्प्रतं फलद्वारमभिधीयते, तच्च फलमिहलोकपरलोकापेक्षया द्विधा भवति, तथा चाह ग्रन्थकारःनि. (१५५०) इहलोगंमि सुभद्दा राया उहओद सिट्ठिभजाय । सोदासखग्गथंभण सिद्धी सग्गो य परलोए । वृ-'इहलोगंमि' गाहा व्याख्या-इहलोके यत् कायोत्सर्गफलं तत्र सुभद्रोदाहरणं-कथं ?, वसंतपुरं नगरं, तत्थ जियसत्तुराया, जिनदत्तो सेट्ठी संजयसड्ढओ, तस्स सुभद्दा दारिया धुया, अतीवरूवस्सिणी ओरालियसरीरा साविगा य, सोतं असाहमियाणं न देइ, तच्चनियसड्डेणं चंपाओ वाणिजागरण दिट्ठा, तीए रूवलोभेण कवडसडओ जाओ, धम्म सुणे: जिनसाह पूजेइ, अन्नया भावो समुप्पन्नो, आयरियाणं आलोएइ, तेहिवि अनुसासिओ, जिनदत्तेण से भावं नाऊण धूया दिन्ना, वित्तो विवाहो, केच्चिरकालस्सवि सो तं गहाय चंपं गओ, नणंदसासुमाइयाओ तव्वन्नियसड्डिगाओ तं खिसंति, तओ जयगं घरं कयं, तत्थानेगे समणा समणीओ य पाउग्गनिमित्तमागच्छंति, तव्वण्णिगसड्डिया भणंति, एसा संजयाणं दढं रत्तत्ति, भतारो से न पत्तियइत्ति, अन्नया कोई वण्णरूवाइगुणगणनिप्फणो तरुणभिक्खू पाउग्गनिमित्तं गओ, तस्स य वाउडुयं अच्छिमि कणगं पविट्ठ, सुभद्दाए तं जीहाए लिहिऊण अवनीयं, तस्स निलाडे तिलओ संकेतो, तेनवि वरिखत्तचित्तेण न जाणिओ, सो नीसरति ताण तचणिगसड्ढिगाहिं अथक्कागयस्स भत्तारस्स स दंसिओ, पेच्छ इमं वीसत्थरमियसंकंतं भजाए संगतं तिलगंति, तेनवि चिंतियं-किमिदमेवंपि होजा ?, अहवा बलवंतो विसया अनेगभवब्भत्थगा य किन्न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy