________________
३०२
आवश्यक मूलसूत्रम् - २ - ६ / ६९
चित्तकूड अंजणगमंदरादिसु पव्वतेसु भवेज्जा, एवं अधेवि कूवियादिसु विभासा, तिरियं जं पमाण गहितं तं तिविधेणवि करणेण णातिक्कमितव्वं, खेत्तवुड्ढी सावगेण न कायव्वा, कथं ?, सो पुव्वेण भंडं गहाय गतो जाव तं परिमाणं ततो परेण भंडं अग्घतित्तिकातुं अवरेण जाणि जोयणाणि पुव्वदिसाए संछुभति, एसा खेत्तवुड्डी से न कप्पति कातुं, सिय जति वोलीणो होज्जा नियत्तियव्वं, विस्सारिते य न गंतव्वं, अन्नोवि न विसज्जितव्वो, अणाणाए कोवि गतो होज जं विसुमरियखेत्तगतेन लद्धं तं न गेण्हेजत्ति । उक्तं सातिचारं प्रथमं गुणव्रतं अधुना द्वितीयमुच्यते, तत्रेदं सूत्रं -
मू. (७०) उवभोगपरिभोगवए दुविहे पन्नत्ते तं जहा-भोअणओ कम्मओ अ । भोअणओ समणोवा० इमे पञ्च०- सचित्ताहारे सचित्तपडिबद्धाहारे अप्पउलिओसहि भक्खणया तुच्छोसहिभ० दुप्पउलिओसहिभक्खणया ।
2
वृ- उपभुज्यत इत्युपभोगः, उपशब्दः सकृदर्थे वर्त्तते, सकृद्भोग उपभोगः - अशनपानादि, अथवाऽन्तर्भोगः उपभोगः - आहारादि, उपशब्दोऽत्रान्तर्वचनः परिभुज्यते इति परिभोगः, परिशब्दोऽत्रावृत्तौ वर्त्तते, पुनः पुनर्भोगः वस्त्रादेः परिभोग इति, अथवा बहिर्भोगः परिभोग एवमेव वसनालङ्कारादेः, अत्र परिशब्दो बहिर्वाचक इति एतद्विषयं व्रतं-उपभोगपरिभोगव्रतं, एतत् तीर्थकरणगणधरैर्द्विविधं प्रज्ञप्त, तद्यथेत्युदाहरणोन्यसार्थः, भोजनतः कर्मतश्च तत्र भोजनत उत्सर्गेण निरवद्याहारभोजिना भवितव्यं, कर्मतोऽपि प्रायो निरवद्यकर्मानुष्ठानयुक्तेनेत्यक्षरार्थः ।
इह चेयं सामाचारी-‘भोयणतो सावगो उस्सग्गेण फासुगं आहारं आहारेज्जा, तस्सासति अफासुगमवि सचित्तवजं, तस्स असती अणंतकायबहुबीयगाणि परिहरितव्वाणि, इमं च अन्नं भोयणतो परिहरति- असणे अनंतकायं अल्लगमूलगादि मंसं च, पाणे मंसरसमज्जादि, खादिमे उदुंबरका - उंबरवडपिप्पलपिलंखुमादि, सादिमं मधुमादि, अचित्तं च आहारेयव्वं, जदा किर न होज अचित्तो तो उस्सग्गेण भत्तं पञ्चक्खातितव्यं न तरति ताधे अववाएण सचित्तं अनंतकायबहुबीयगवज्रं, कम्मतोऽवि अकम्मा न तरति जीवितुं ताधे अचंतसावज्जाणि परिहरिज्जति । इदमपि चातिचाररहितमनुालनीयमित्यतस्तस्यैवातिचारानभिधित्सुराह - भोयणतो समणोवासएण' भोजनतो यद्वतमुक्तं तदाश्रित्य श्रमण सकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा- 'सचित्ताहारः' सचित्तं चेतना संज्ञानमुयोगोधानमिति पर्यायाः, सचित्तश्वास आहारश्चेति समासः, सचित्तो वा आहारो यस्य सत्तिमाहारयति इति वा मूलकन्दलीकन्दकार्द्रकादिसाधारणप्रत्येकतरुशरीराणि सचित्तानि सचित्तं पृथिव्याद्याहारयतीति भावना । तथा सचित्तप्रतिबद्धाहारो यथा वृक्षे प्रतिबद्धो गुन्दादि पक्वफलानि वा । तथा अपक्वोषधभक्षणत्वमिदं प्रतीतं, सचिथसंमिश्राहार इति वा पाठान्तरं सचित्तेन संमिश्र आहारः सचित्तसंमिश्राहारः, वल्लयादि पुष्पादि वा संमिश्रं, तथा दुष्पक्वौषधिभक्षणता दुष्पक्वाः - अस्विन्ना इत्यर्थः तद्भक्षणता, तथा तुच्छौषधिभक्षणता तुच्छा हि असारा मुद्गफलीप्रभृतयः, अत्र हि महती विराधना अल्पा च तुष्टिः, वह्निभिरप्यैहिकोऽप्यपायः सम्भाव्यते । एत्थ सिंगाखायकोदाहरणं-खेत्तरक्खगो सिंगातो खाति, राया णिग्गच्छति, मज्झण्हे पडिगतो, तथावि खावति,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International