________________
१५४
आवश्यक-मूलसूत्रम् -२- ४/२५ कुंमीसु य पइणीसुय लोहीसुंकंडुलोहकुंभीसु ।
कुंभी उनरयपाला हणंति पाइंति नरएसु ।। तडतडतडस्स भुंजति भज्जणे कलंबुवालुयापट्टे ।
वालुयगा नेरइया लोलेंतिअंबरतलंमि ।। वसपूयरुहिरकेसद्विवाहिणी कलकलंतजउसोत्तं ।
वेयरणिनिरयपाला नेरइएऊ पवाहति ।। कप्पंति करगतेहिं कप्पंति परोप्परं परसुएहिं | संबलियमारुहंती खरस्सरा तत्थ नेरइए ।। भीए य पलायंते समंतओ तत्थ ते निरंभंति ।
पसुणो जहा पसुवहे महधोसा तत्थ नेरइए । षोडशभिर्गाथाषोडशैः सूत्रकृताङ्गाद्यश्रुतस्कन्धाध्ययनैरित्यर्थः, क्रिया पूर्ववत्, तानि पुनरमून्यध्ययनानि
समयो वेयालीयं उवसग्गपरिन्नथीपरिना य । निरयविभत्तीवीरत्थओ य कुसीलाण परिहासा ।। वीरियधम्मसमाही मग्गसमोसरणं अहतहं गंथो ।
जमईयं तहगाहासोलसमं होइ अज्झयणं ।। गाथाद्वयं निगदसिद्धमेव ।
सप्तदशविधे संयमे, सप्तदशविधे-सप्तदशप्रकारे संयमे सति, तद्विषयो वा प्रतिषिद्धकरणादिना प्रकारेण योऽतिचारः कृत इति, क्रियायोजना पूर्ववत्, सप्तदशविधसंयमप्रतिपादनायाह
पुढविदगअगनिमारुयवणस्सइ बित्ति चउपणिंदिअज्जीवो ।
पेहुप्पेहपमज्जण परिट्ठवण मनो वईकाए ।।
व्याख्याः
पुढवाइयाण जावय पंचदियसंजमो भवे तेसिं । संघट्टणाइन करे तिविहेणं करणजोएणं ।।१।। अज्जीवेहिवि जेहिंगहिएहिं असंजमो हवइ जइणो ! जह पोत्थदूसपणए तणपणए चम्मपणए य ।।२।। गंडी कच्छवि मुट्ठी संपुडफलए तहा छिवाडी य ।
एवं पोत्थयपणयं पन्नतं वीयराएहिं ।।३।।
बाहल्लपुहुतेहिं गंडीपोत्थो उतुल्लगो दीहो । कच्छवि अंतेतणुओ मज्झे पिहुलो मुणेयव्वो ।।४।।
चउरंगुलदीहो वा वट्टागिइ मुट्ठिपोत्थओ अहवा । चउरंगुलदीहोच्चिय चउरस्सो वावि विन्नेओ ।।५॥ संपुडओ दुगमाई फलगावोच्छं छिवाडिमेताहे । तनुपत्तूसियरुवो होइ छिवाडीबुहा बेति ।।६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org