SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ २०७ उपोद्घातः - [नि.५७८) वृ-साधारणा-अनेकप्राणिषु स्वभाषात्वेन परिणामात् नरकादिभयरक्षणत्वाद्वा, असपला. अद्वितीया, साधारणा (चा) ऽसावसपना चेति समासः, तस्यां साधारणासपलायां सत्यां, किम् ?, तस्यामुपयोगस्तदुपयोग एव भवति श्रोतुः, तुशब्दस्यावधारणार्थत्वात्, कस्यां ?ग्रााहयतीति ग्राहिका, ग्राहिका चासौ गीश्च ग्राहकगीः तस्यां ग्राहकगिरि, उपयोगे सत्यप्यन्यत्र निर्वेददर्शनादाह-न च निर्विद्यते श्रोता, कुतः खल्वयमर्थोऽवगन्तव्यः ? इत्याह-किढिवणिगदास्युदाहरणादिति, तच्चेदम्-एगस्स वाणियगस्स एका किढिदासी, किढी थेरी, सा गोसे कट्ठाणं गया, तण्हाछुहाकिलंता मज्झण्हे आगया, अतिथेवा कट्ठा आनीयत्ति भुक्खियतिसिया पुणो पट्टविया, सा य वर्ल्ड कट्टयभारं ओगाहंतीए पोरुसीए गहायागच्छति, कालोय जेट्ठामूलमासो, अह ताए थेरीए कट्ठभाराओ एग कटुं पडियं, ताहे ताए ओणमित्ता तं गहियं, तं समयं च भगवं तित्थगरो धम्म कहियाइओ जोयणनीहारिणा सरेणं, सा थेरी तं सदं सुणेती तहेव ओणता सोउमाढत्ता, उण्हं खुहं पिवासं परिस्समण च न विंदइ, सूरथमणे तित्थगरो धम्म कहेउमुट्ठिओ, थेरी गया । एवंनि. (५७९) सव्वाउअंपि सोया खवेज जइ हु सययं जिनो कहए । सीउण्हखुप्पिवासापरिस्समभए अविगणेतो ॥ वृ- भगवति कथयति सति सर्वायुष्कमपि श्रोता क्षपयेत् भगवत्समीपवत्र्येव, यदि हु 'सततम्' अनवरतं जिनः कथयेत् । किंविशिष्टः सन्नित्याह-शीतोष्णक्षुत्पिपासापरिश्रमभयानवगणयन्निति गाथार्थः । साम्प्रतं दानद्वारावयवार्थमधिकृत्योच्यते-तत्र भगवान् येषु नगरादिषु विहरति, तेभ्यो वार्ता ये खल्वानयन्ति, तेभ्यो यत्प्रयच्छन्ति वृत्तिदानं प्रीतिदानं च चक्रवादयस्तदुपप्रदिदर्शयिषुराह-- नि. (५८०) वित्ती उ सुवण्णस्सा बारस अद्धं च सयसहस्साई । तावइयं चिय कोडी पीतीदानं तु चक्किस्स ॥ वृ- 'वृत्तिस्तु' वृत्तिरेव नियुक्तपुरुषेभ्यः, कस्येत्हार-सुवर्णस्य, द्वादश अर्द्धं च शतसहस्त्राणि, अर्द्धत्रयोदश सुवर्णलक्षा -इत्यर्थः, तथा तावत्य एव कोट्यः प्रीतिदानं तु, केषामित्याहचक्रवर्तिनां, तत्र वृत्तिर्या परिभाषिता नियुक्तपुरुषेभ्यः, प्रीतिदानं यद् भगवदागमननिवेदने परमहर्षात् नियुक्तेतरेभ्यो दीयत इति, तत्र वृत्तिः संवत्सरनियता, प्रीतिदानमनियतम्, इति गाथार्थः ॥ नि. (५८१) एयं चेव पमाणं नवरं रययं तु केसवा दिति । मंडलिआण सहस्सा पीईदानं सयसहस्सा ।। वृ- एतदेव प्रमाणं वृत्तिप्रीतिदानयोः, नवरं 'रजतं तु' रूपं तु 'केशवाः' वासुदेवा ददति, तथा माण्डलिकानां राज्ञां सहस्त्राण्यर्द्धत्रयोदश रूप्यस्य वृत्तिर्नियुक्तेभ्यो वेदितव्या, 'पीईदानं सतसहस्सं ति 'सूचनात् सूत्र' मिति प्रीतिदानमर्द्धत्रयोदशशतसहस्त्राण्यवगन्तव्यानीति गाथार्थः। किमेत एव महापुरुषाः प्रयच्छन्ति ?, नेत्याहनि. (५८२) भत्तिविहवानुरूपं अन्नेऽवि य देति इब्भमाईया । ___ सोऊण जिनागमनं निउत्तमणिओइएसुं वा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy