________________
अध्ययनं - ६ - [ नि. १५७४ !
३१७
,
प्रयोजनविशेषास्तत्फलाभावान्न कुर्वन्त्याकारान् कार्याभावादित्यर्थः क्व ? - कान्तारवृत्तौ दुर्भिक्षतायां च दुर्भिक्षभावे चेति भावः, अत्र यत् क्रियते तदेवंभूतं प्रत्याख्यानं निराकारमिति । भावत्थो पुन निज्जातकारणस्स तस्स जधा नत्थि एत्थ किंचिवि वित्ति ताहे महत्तरगादि आगारे न करेति, अनाभोगसहसकारे करेज, किं निमित्तं ?, कट्टं वा अंगुलिं वा मुधे छुहेज अनाभोगेणं सहसा वा, तेन दो आगारा कज्ज्रंति, तं कहिं होज्जा ?, कंतारे जथा सिणपल्लिमादीसु, कंतारेसु वित्ती न लहति, पडिनीएण वा पडिसिद्धं होज्जा, दुब्भिक्खं वा वट्टइ हिंडतस्सवि न लब्भति, अथवा जाणति जथा न जीवामित्ति ताथे निरागारं पञ्चक्खाति ।
व्याख्यातमनाकारद्वारम्, अधुना कृतपरिमाणद्वारमधिकृत्याह
नि. ( १५७५) दत्तीहि उ कवलेहि व धरेहिं भिक्खाहिं अहव दव्वेहिं । जो भत्तपरिचायं करेइ परिमाणकडमेयं ॥
वृ- दत्तीभिर्वा कवलैर्वा गृहैर्भिक्षाभिरथवा द्रव्यैः - ओदनादिभिराहारायामितमानैर्यो भक्तपरित्यागं करोति परिमाणकडमेतं'- ति कृतपरिमाणमेतदिति गाथासमासार्थः ॥ अवयवत्थो पुन दत्तहिं अझ मए एगा दत्ती दो वा ३-४-५ तावतियाओ ताओ दत्तीओ, एवं कवले एक्केण २ जाव बत्तीसं दोहि ऊणिया कवलेहिं, घरेहिं एगादिएहिं २ ३ ४ । भिक्खाओ एगादियाओ २ ३ ४, दव्वं अमुगं ओदने खज्जगविही वा आयंबिलं वा अमुगं वा कुसणं एवमादिविभासा । गतं कृतपरिणामद्वारं, अधुना निरवशेषद्वारावयवार्थं अभिधातुकाम आहसव्वं असनं पानगं सव्वखज्जभुजविहं ।
नि. (१५७६)
वोसिर सव्वभावेण एयं भणियं निरवसेसं ॥
वृ- सर्वमशनं सर्वं वा पानकं सर्वखाद्यभोज्यं विविधं खाद्यप्रकारं भोज्यप्रकारं च व्युत्सृजतिपरित्यजति सर्वभावेन सर्वप्रकारेण भणितमेतन्निरवशों तीर्थकरगणधरैरिति गाथासमासार्थः ॥ वित्थरत्थे पून जो भोअणस्स सत्तरविधस्स वोसिरति पाणगस्स अनेगविधस्स खंडपानमादियस्स खाइमस्स अंबाइयस्स सादिमं अनेगविधं मधुमादि एतं सव्वं जाव वोसिरति एतं निरवसेसं गतं निरवशेषद्वारम् इदानीं सङ्केतद्वारविस्तरार्थप्रतिपादनायाहअंगुट्टमुट्ठिगंठीघरसेउस्सासधियुग जोइक्खे |
नि. (१५७७)
भणियं सकेयमेयं धीरेहिं अनंतनाणीहिं ।
वृ- अङ्गुष्ठश्च मुष्टिश्चेत्यादिद्वन्द्वः अङ्गुष्ठमुष्टिग्रन्थिगृहस्वेदोच्छ्रासस्तिबुकज्योतिष्कान् तान् चिह्नं कृत्वा यत् क्रियते प्रत्याख्यानं तत् भणितम् उक्तं सङ्केतमेतत् कैः ? - धीरैः -- अनन्तज्ञानिभिरिति गाथासमासार्थः ॥ अवयवत्थो पुन केतं नाम चिंधं, सह केतेन सङ्केतं सचिह्नमित्यर्थः, 'साधू सावगो वा पुण्णेवि पञ्चक्खाणे किंचि चिन्हं अभिगिण्हति, जाव एवं तावाधं न जिमेमिति, ताणिमाणि चिह्नानि, अंगुट्ठमुट्ठिगंठिघरसेऊसासथिबुगदीवताणि, तत्थ ताव सावगो पोरुसीपच्चक्खाइतो ताथे छेत्तगतो, घरे वा ढितो न ताव जेमेति, ताथे न किर वट्टति अपञ्चक्खाणस्स अच्छिसुं, तदा अंगुट्ठचिंधं करेति, जाव न मुयामि ताव न जेमेमित्ति, जाव वा गंठि न मुयामि, जाव घरं न पविसामि, जाव सेओ न नरसति जाव वा एवविता उस्सासा पाणियमंचिताए वा जाव एत्तिया थिवुगा उस्साविंदूथिबुगा वा, जाव एस दीवगो जलति ताव अहं न भुंजामित्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org