SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [ नि. ७८३ ] गुरुवि पूतिओ नगरे य गोसयणं कयं वद्धमाणसामी जयइति । अमुमेवार्थमुपसंहरन्नाहवाए पराजिओ सो निव्विसओ कारिओ नरिदेणं । घोसावियं च नगरे जयइ जिनो वद्धमाणोत्ति || [भा. १४० ] वृ- निगदसिद्धा, तेनावि सरकारडिएणं चेव वइसेसियं पणीयं तं च अन्नमन्नेहिं खाई नीयं तं चोलूयपणीयन्ति वुञ्चइ, जओ सो गोत्तेणोलूओ आसि । गतः षष्ठो निह्नवः, साम्प्रतं सप्तमं प्रतिपादयितुमाह[भा. १४१] २८३ पंचसया चुलसीया तइया सिद्धि गयरस वीरस्स । अवद्धियाण दिट्ठी दसपुरनयरे समुप्पन्ना ॥ 1 वृ- पञ्च वर्षशतानि चतुरशीत्यधिकानि तदा सिद्धिं गतस्य वीरस्य ततोऽबद्धिक ष्टिः दशपुरनगरे समुत्पन्नेति गाथार्थः । कथमुत्पन्ना ? तत्रार्यरक्षितवक्तव्यतायां कथानकं प्रायः कथितमेव, यावद् गोष्ठामाहिल: प्रत्युच्चार के कर्मबन्ध-चिन्तायां कर्मोदयादभिनिविष्टो विप्रतिपन्न इति । तथा च कथानकानुसन्धानाय प्रागुक्तानुवादपरां सङ्ग्रहगाथामाह [ भा. १४२ ] दसपुरे नगरुच्छुघरे अज्जरक्खियपूसमित्ततियगं च । गोट्ठामाहिल नवमट्ठमेसु पुच्छा य विंझस्स ।। वृ- इयमर्थतः प्राग्व्याख्यातैवेति न विव्रियते, प्रकृतसम्बन्धस्तु-विंझो अट्ठमे कम्मप्पवायपुव्वे कम्मं परूवेति, जहा किंचि कम्म जीवपदेसेहिं बद्धमेत्तं कालन्तरट्ठितिमपप्प विहडइ शुष्ककुड्यापतितचूर्णमुष्टिवत्, किंचि बद्धं पुढं च कालंतरेण विहडइ, आर्द्रलेपकुड्यो सनेहचूर्णवत्; किंचि पुण बद्धं पुढं निकाइयं जीवेण सह एगत्तमावनं कालान्तरेण वेइज्जइत्ति 11 एवं श्रुत्वा गोष्ठामाहिल आह- नन्वेवं मोक्षाभावः प्रसज्यते, कथम् ?, जीवात् कर्म न वियुज्यते, अन्योऽन्याविभागबद्धत्वात्, स्वप्रदेशवत्, तस्मादेवमिष्यतां [भा. १४३] पुट्ठो जहा अबद्ध कंचुइणं कंचुओ समन्नेइ । एवं पुट्ठमबद्धं जीवं कम्मं समन्नेइ ॥ वृ- स्पृष्टो यथाऽबद्धः कञ्चुकिनं पुरुषं कञ्चुकः 'समन्वेति' समनुगच्छति, एवं स्पृष्टमबद्धं कर्म जीवं समन्वेति, प्रयोगश्च जीवः कर्मणा स्पृष्टो न च बध्यते, वियुज्यमानत्वात्, कञ्चुकेनेव तद्वानिति गाथार्थः । एवं गोट्ठामाहिलेण भणिते विंझेण भणियं अम्हं एवं चैव गुरुणा वक्खाणियं, गोट्ठामाहिलेण भणियं-सो य न याणति, किं वक्खाणेइ ?, ताहे सो संकिओ समाणो गओ पुच्छिउं मा मए अनहा गहियं हवेज, ताहे पुच्छिओ सो भणइ-जहा मए भणियं तहा तुमएवि अवगयं, तहेवेदं, ततो विंझेण माहिलवुत्तंतो कहिओ, ततो गुरुर्भणति-माहिल भणिती मिच्छा, कहं ! यदुक्तम्- जीवात् कर्म न वियुज्यत इत्यादि, अत्र प्रत्यक्षविरोधिनी प्रतिज्ञा, यस्मादायुष्ककर्मवियोगात्मकं मरणमध्यक्षसिद्धमिति, हेतुरप्यनैकान्तिकः, अन्योऽन्याविभागसम्बद्धानामपि क्षीरोदकादीनामुपायत्नो वियोगदर्शनात्, द्दष्टान्तोऽपि न साधनधर्मानुगतः, स्वप्रदेशस्य युक्तत्वासिद्धेः, ताद्रूप्येणानादिरूपत्वाभिन्नं च जीवात् कर्मेति, तथा यच्चोक्तम्- 'जीवः कर्मणा स्पृष्टो न बध्यत इत्यादि' अत्रापि किं प्रतिप्रदेशं स्पृष्टी नभसेव उत त्वडमात्रे कंचुकेनेव, यदि प्रतिप्रदेशं दृष्टान्तदान्तिकयोरसाम्यं, कंचुकेन प्रतिप्रदेशमस्पृष्टत्वात्, अथ त्वग्मात्रे स्पृष्ट Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy