________________
अध्ययन-६- [नि. १५८२]
न भवति तद् भङ्गहेतुः-प्रक्रान्तप्रत्याख्यानभङ्गहेतुः, तथाऽनभ्युपमादिति गाथार्थः ।। नि. (१५८३) सयमेवनुपालणिवं दानुवएसो य नेह पडिसिद्धो ।
ता दिन उवइसिज्ज व जहा समाहीइ अन्नेसि ॥ वृ- किंच-स्वयमेव-आत्मनैवानुपालनीयं प्रत्याख्यानमुक्तं नियुक्तिकारेण, दानोपदेशौ च नेह प्रतिषिद्धौ, तत्रात्मनाऽऽनीय वितरणं दानं दानश्राद्धकादिकुलाख्यानं तूपदेश इति, यस्माद् एवं तस्माद् दद्यादुपदिशेद्वा, यथासमाधिना वा यथासामर्थेन 'अन्येभ्यो' बालादिभ्य इति । नि. (१५८४) कयपच्चक्खाणोऽवि य आयरियगिलाणबालवुड्डाणं ।
दिनासणाइ संते लाभे कयवीरियागारो॥ वृ-अमुमेवार्थ स्पृष्टयन्नाह 'कय' इत्यादि, निगदसिद्धा, एत्थ पुन सामायारी-सयं अभुंजतोवि साधूणं आणेत्ता भत्तपाणं देजा, संतं वीरियं न निगूहितव्वं अप्पणो, संते वीरिए अन्नो नाऽऽनावेयव्यो, जथा अन्नो अमुगस्स आणेदु दिति, तम्हा अप्पणो संते वीरिए आयरियगिलाणबालवुड्डपाहुणगादीण गच्छरस वा संणायकुलेहिंतो वा असण्णातएहिं वा लद्धिसंपुण्णो आणेत्ता देज वा दवावेज वा परिचिएसु वा संखडीए वा दवावेज, दानेत्ति गतं, उवदिसेज वा संविग्गअन्नसंभोइयाणं जथा एताणि दानकुलाणि समृगकुलाणि वा, अतरंतो संभोइयाणवि उवदिसेज न दोसो, अह पानगस्स सण्णाभूमि वा गतेन संखडीभत्तादिगं वा होज्ज ताहे साधूणं अमुगत्थ संखडित्ति एवं उवदिसेज्जा । उवदेसत्ति गतं | जहासमाही नाम दाने उवदेसे अ जहासामत्थं, जति तरति आणेदु देति, अह न तरति तो दवावेज वा उवदिसेज वा, जथा जथ साधूणं अप्पणो वा समाधी तथा पयतिव्वं जहासमाधित्ति वक्खाणियं ।
अमुमेवार्थमुपदर्शयन्नाह भाष्यकारः[भा.२४४] संविग्गअन्नसंभोइयाण देसेज सड्डगकुलाई।
अतरंतो वा संभोइयाण देजा जहसमाही ।। गतार्था, नवररमतरंतस्स अन्नसंभोइयस्सवि दातव्वं । साम्प्रतं प्रत्याख्यानशुद्धिः प्रतिपाद्यते, तथा चाह भाष्यकार:[भा.२४५] सोही पच्चक्खाणस्स छव्विहा समणसमयकेऊहिं ।
पनत्ता तित्थयरेहिं तमहं वुच्छं समासेणं ।। वृ- शोधनं शुद्धिः, सा प्रत्याख्यानस्य-प्रागनिरूपितशब्दार्थस्य षड्विधा-षट्प्रकारा श्रमणसमयकेतुभिः साधुसिद्धान्तचिह्न भूतैः प्रज्ञप्ता-प्ररूपिता, कैः ? -तीर्थकरैः-ऋषभादिभिः, तामहं वक्ष्ये, कथं ? -समासेन-सक्षेपेणेति गाथार्थः ।। नि. (१५८५) सा पुन सद्दहणा जाणणा य विनयानुभासणा चेव ।
अनुपालणा विसोही भावविसोही भवे छट्ठा ।। वृ- अधुना षड्विधत्वमुपदर्शयन्नाह-सा पुनः शुद्धिरेवं षड्विधा, तद्यथा श्रद्धानशुद्धि: ज्ञानशुद्धिश्च विनयशुद्धिः अनुभाषणाशुद्धिश्चैव, तथाऽनुपालनाविशुद्धिश्चैव भावशुद्धिर्भवति षष्ठी, पाठान्तरं वा 'सोहीसद्दहणे' त्यादि, तत्र शुद्धिशब्दो द्वारोपलक्षणार्थः, नियुक्तिगाथा चेयमिति गाथासमासार्थः ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org