SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -१ - [ नि. १०१६ ] [भा. १५७] जं जं निजीवाणं कीरइ जीवप्पओगओ तं तं । यन्नाइ रुवकम्माइ वादि अज्जीवकरणं त ॥ वृ- यद् यन्निर्जीवानां पदार्थानां क्रियते निर्वर्त्यते 'जीवप्रयोगतो' जीवप्रयोगेण तत्तद्वर्णादि कुसुम्भादेः रूपकर्मादि वा कुट्टिमादा अजीवविषयत्वात्तदजीवकरणमिति गाथार्थः ॥ जीवप्पओगकरणं दुविहं भूलप्पओगकरणं च । उत्तरपओगकरणं पंच सरीराई पढमंमि ॥ [ भा. १५८] वृ- जीवप्रयोगकरणं 'द्विविधं द्विप्रकारं मूलप्रयोगकरणमुत्तरप्रयोगकरणं च चशब्दस्य व्यवहित उपन्यासः, पञ्च शरीराणि 'प्रथमं' मूलप्रयोगकरणमिति गाथार्थः ।। ओरालियाइआई ओहेणिअरं पओगओ जमिह । निष्फन्ना निष्फज्जइ आइल्लाणं च तं तिण्हं ॥ [भा. १५९] वृ- औदारिकादीनि, आदिशब्दाद्वैक्रियाहारकतैजसकार्मणशरीरपरिग्रहः, 'ओघेन' इति सामान्येन, 'इतरत्' उत्तरप्रयोगकरणं गृह्यते, तल्लक्षणं चेदं 'प्रयोगतः' प्रयोगेणैव यद् 'इह' लोके निष्पन्नाः, मूलप्रयोगेण निष्पद्यत इति 'तद्' उत्तरकरणं, आद्यानां च तत् त्रयाणाम्, एतदुक्तं भवति पञ्चानामौदारिकादिशरीराणामाद्यं सङ्घातकरणं मूलप्रयोगकरणमुच्यते, अङ्गोपाङ्गादिकरणं तूत्तरकरणमौदारिकादीनां त्रयाणां न तु तैजसकार्मणयोः, तदसम्भवादिति गाथार्थः ॥ तत्रैौदारिकादीनामष्टाङ्गानि मूलकरणानि तानि चामूनि [ भा. १६० ] सीस १ सुरो २ अर ३ पिट्ठी ४ दो बाहू ६ ऊरुआ य ८ अड़ंगा | अंगुलिमाइ उवंगा अंगोवंगाणि सेसाणि ॥ वृ- निगदसिद्धा, नवरमङ्गोपाङ्गानि 'शेषाणि' करपादादीनि गृह्यन्ते ॥ किञ्च - [भा. १६१] केसाईउवरयणं उरालविउब्वि उत्तरं करणं । ओरालिए विसेसो कन्नाइविनट्ठसंठवणं ॥ ३९९ वृ- 'केशाद्युपरचनं' केशादिनिर्माणसंस्कारौ, आदिशब्दान्नखदन्ततद्रागादिपरिग्रहः औदारिकवैक्रिययोरुत्तरकरणं, यथासम्भवं चे योजना कार्येति, तथौदारिके विशेष उत्तरकरणे इति, कर्णादिविनष्टसंस्थापनं, नेदं वैक्रियादौ, विनाशाभाबाद, विनष्टस्य च सर्वथा विनाशेन संस्थापनाभावादिति गाथार्थः ॥ इत्थंभूतमुत्तरकरणमाहारके नास्ति, गमनागमनादि तु भवति, अथवेदमन्याध्क् त्रिविधं करणं, तद्यथा-सङ्घातकरणं परिशाटकरणं सङ्घातपरिशाटिकरणं च, तत्राऽऽद्यानां शरीराणां तैजसकार्मणरहितानां त्रिविधमप्यस्ति, द्वयोस्तु चरमद्वयमेवेति, आह च [भा. १६२] आइल्लाणं तिन्हं संघाओ साड़णं तदुभयं च । ते आकम्मे संघायसाडणं साडणं वावि ॥ वृ- वस्तुतो व्याख्यातैवेति न व्याख्यायते । साम्प्रतमौदारिकमधिकृत्य सङ्घातादिकालमानमभिधित्सुराह [भा. १६३] Jain Education International संघायमेगसमयं तहेव परिसाडणं उरालंमि । For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy