SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २७२ आवश्यक मूलसूत्रम्-१ जाऽहं अप्पणा खन्तस्स पारणयं आनेमि, ताहे सो खंतो चिंतेइ-कह मम पुत्तो हिंडइ ?, लोगप्पगासो न कयाइ हिडियपुव्वो, भणइ-अहं चेव हिंडामि, ताहे सो अप्पणा खंतो निग्गतो, सो य पुण लद्धिसंपुण्णो चिरावि गिहत्यत्तणे, सो य अहिंडतो न याणइ-कतो दारं वा अवदारं वा, ततो सो एगं घरं अवदारेण अतिगतो, तत्थ तद्दिवसं पगतं वत्तेल्लयं, तत्थ घरसामिणा भणितो-कतो अवदारेण पव्वइयओ अइयओ?,खंतेण भणितो-सिरीए आयंतीए कओ दारं वा अवदारं वा?, यतो अतीति ततो सुंदरा, गिहसामिणा भणियं-देह से भिक्खं, तत्थ लड्डुगा लद्धा बत्तीसं, सो ते घेत्तूण आगतो, आलोइयं अनेन, पच्छा आयरिया भणंति-तुझं बत्तीसं सीसा होहिंति परंपरेण आवलियाठावगा, ततो आयरिएहिं भणिता-जाहे तुब्भे किंचि राउलातो लहह विसेसं तं कस्स देह ?, भणइ-बंभणाणं, एवं चेव अम्ह साहूणो पूणिज्जा, एतेसिं चेव एस पढमलामो दिजउ, सव्वे साहूण दिन्ना, ताहे पुणो अप्पणो अट्ठाए उत्तिण्णो, पच्छा अन्न परमनं घतमहुसंजुत्तं आनितं, पच्छा सयं समुदिट्ठो, एवं सो अप्पा चेव पहिंडितो लद्धिसंपुण्णो बहूणं बालदुब्बलाणं आहारो जातो । तत्थ य गच्छे तिन्नि पूसमित्ता-एगो दूब्बलियापूसमित्तो, एगो घयपुस्समित्तो एगो वत्थपुस्समित्तो, जो दुब्बलिओ सो झरओ, घयपूसमित्तो घतं उप्पादेति, तस्सिमा लद्धी-दव्वओ४ ___ दब्बतो घतं उप्पादेयव्, खेत्तओ उल्लेणीए, कालतो जेट्टासाढेसु मासेसु, भावतो एगा धिजाइणि गुविणी, तीसे भत्तुणाथोवं थोवं पिंडतेण छहिं मासेहिं वारओ घतस्स उप्पाइतो, वरं से वियाइयाए उवजुजिहितित्ति, तेन य जाइयं, अन्नं नत्यि, तंपि सा हट्टतुट्ठा दिज्जा, परिणामतो जत्तियं गच्छस्स उवजुञ्जइ, सो न णितो चेव पुच्छइ-कस्स कित्तिएणं घएणं कजं? जत्तियं भणति तत्तियं आनेइ । वत्थपुस्समित्तस्स पुण एसेव लद्धी वत्येसु उपाइयव्वएसु. दव्वतो वत्थं, खेत्ततो वइदिसे महुराए वा, कालतो वासासु सीतकाले वा, भावओ जहा एका कावि रंडा तीए दुक्खदुक्खेण छुहाए मरंतीए कत्तिऊण एक्का पोती वुणाविया कल्लं नियंसेहामित्ति, एत्यंतरे सा पुस्समित्तेण जाइया हट्टतुट्ठा दिल्जा, परिणामओ सव्वस्स गच्छस्स उप्पाएति । जो दुबलियपुस्समित्तो तेन नववि पुव्वा अहिजिया, सो तानि दिवा य रत्ती य झरति, एवं सो झरणाए दुब्बलो जातो, जइ सो न झरेज्ज ताहे तस्स सव्वं चेव पम्हुसइ, तस्स पुण दसपुरे चेव नियल्लगाणि, तानि पुण रत्तवडोवासगाणि, आयरियाण पासं अल्लियंति, ततो ताणि भणंतिअम्ह भिक्खुणो झाणपरा, तुब्भं झाणं नत्थि, आयरिया भणंति-अम्ह झाणं, तुम जो निएलओ दुबलियपुस्समित्तो एस झाणेण चेव दुब्बलो, ताणि भणंति-एस गिहत्यत्तणे निद्धाराहेहिं बलिओ, इदानि नत्थि, तेन दुबलो, आयरिओ भणइ-एस नेहेन विना न कयाइ जेमेइ, तानि भणंतिकतो तुब्बं नेहो ?, __ आयरिया भणंति-घतपूसमित्तो आनेइ, तानि न पत्तियंति, ताहे आयरिया भणंति-एस तुम्ह मूले किं आहारेत्ताइतो?, तानि भणंति-निद्धपेसलाणि आहारेत्ताइतो, तेसिं संबोहणाए घरं ताणं विसज्जिओ, एत्ता देह, तहेव दाउं पयत्ताणि, सोऽवि झरइ, तंपि नज्जइ छारे छुब्भइ, तानि गाढयरं देति, ततो निविण्णाणि, ताहे भणिओ-एताहे मा झरउ, अंतपंतं च आहारेइ, ताहे सो पुणोऽवि पोराणसरीरो जातो, ताहे ताण उवगतं, धम्मो कहिओ, सावगाणि जायाणि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy