SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि.७७६] २७३ तत्थ य गच्छे इमे चत्तारि जणा पहाणा तं जहा-सो चेव दुब्बलियपूसमत्तिो विंझो फग्गुरकिवतो गोट्टामाहिलोत्ति, जो विंझो सो अतीव मेहावी, सुत्तत्थतदुभयाणं गहणधारणासमत्थो, सो पुण सुत्तमंडलीए विसूरइ जाव परिवाडी आलावगस्स एइ ताव पलिभजइ, सो आयरिए भणइअहं सुत्तमंडलीए विसूरामि, जओ चिरेण आलावगो परिवाडीए एइ, तो मम वायणायरियं देह, ततो आयरिएहिं दुब्बलियपुस्समित्तो तस्स वायणायरिओ दिन्नो, ततो सो कइवि दिवसे वायणं दाऊण आयरियमुवट्टितो भणइ-मम वायणं देंतस्स नासति, जांच सण्णायघरे नाणुप्पेहियं, अतो मम अज्झरंतस्स नवमं पुढं नासिहिति, ताहे आयरिया चिंतेति-जइ ताव एयस्स परममेहाविस्स एवं झरंतस्स नासइ अन्नस्स चिरनटुं चेव अतिसयकओवओगो मतिमेहाधारणाइपरिहीने । नाऊण सेसपुरिसे खेत्तं कालानुभावं च ॥१॥ सोऽनुग्गहानुओगे वीसुं कासी य सुयविभागेण । सुहगहणादिनिमित्तं नए य सुणिगूहियविभाए ।।२।। सविसयमसद्दहंता नयाण तंमत्तयं च गेण्हता। मन्नंता य विरोहं अप्परिणामाइपरिणामा ||३|| गच्छिन मा हु मिच्छं परिणामा य सुहमाऽइबहुभेया । होज्जाऽसत्ता घेतूं न कालिए तो नयविभागो ॥४॥ यदुक्तम्-'अनुयोगस्ततः कृतश्चतुर्द्ध' ति, तत्रानुयोगचातुर्विध्यमुपदर्शयनन्नाह मूलभाष्यकार:[मा.१२४] कालियसुयं च इसिभासियाई तइओ य सूरपन्नत्ती । __ सब्यो य दिद्विवाओ चउत्थओ होइ अनुओगो । वृ- कालिकश्रुतं चैकादशाङ्गरूपं, तथा ऋषिभाषितानि-उत्तराध्ययनादीनि, 'तृतीयश्च' कालानुयोगः, स च सूर्यप्रज्ञप्तिरिति, उपलक्षणात् चन्द्रप्रज्ञप्त्यादि, कालिकश्रुतं चरणकरणानुयोगः, ऋषिभाषितानि धर्मकथानुयोग इति गम्यते, सर्वश्च द्दष्टिवादश्चतुर्थो भवत्यनुयोगः, द्रव्यानुयोग इति हृदयमिति गाथार्थः । तत्र ऋषिभाषितानि धर्मकथानुयोग इत्युक्तं, ततश्च महाकल्पश्रुतादीनामपि ऋषिभाषितत्वाद् द्दष्टिवादादुद्धृत्य तेषां प्रतिपादितत्वाद् धर्मकथानुयोगत्वप्रसङ्ग इत्यतस्तदपोद्धारचिकीर्षयाऽऽहनि. (७७७) जं च महाकप्पसुयं जाणि य सेसाणि छेयसुत्ताणि । चरणकरणानुओगोत्ति कालियत्थे उवगयाइं ॥. वृ-यच्च महाकल्पश्रुतं यानि च शेषाणि छेदसूत्राणि कल्पादीनि चरणकरणानुयोग इतिकृत्वा कालिकार्थे उपगतानीति गाथार्थः ।। इदानं जहा देविंदवंदिया अज्जरक्खिया तहा भण्णह-ते विहरंता महुरं गया, तत्थ भूतगुहाए वाणमंतरघरे ठिता । इतो य सक्को देवराया महाविदेहे सीमंधरसामि पुच्छइ निगोदजीवे, जाहे निओयजीवा भगवया वागरिया ताहे भणइ-अस्थि पुण भारहे वासे कोइ जो निओए वागरेजा?, [2418 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy