________________
२७४
आवश्यक मूलसूत्रम्-१.
भगवता भणितं-अस्थि अज्जरकिखतो, ततो माहणरूवेण सो आगतो, तं च थेररूवं करेऊण पव्वइएसु निग्गएसु अतिगतो, ताहे सो वंदित्ता पुच्छइ-भगवं ! मज्झ सरीरे महल्लवाही इमो, अहं च भत्तं पच्चक्खाएज्ज ततो जाणह मम केत्तियं आऊयं होज्जा ?, जविएहिं किर भणिया आऊसेढी, तत उवउत्ता आयरिया जाव पेच्छंति आउं वरिससतग्रहियं दो तिन्नि वा, ताहे चिंतेइ-मारहो एस मणुस्सो न भवइ, विज्जाहरो वा वाणमंतरो वा, जाव दो सागरोवमाई ठिती, ताहे भमुहाओ हत्येहिं उक्खिवित्ता भणइ-सक्को भवाणं, ताहे सव्वं साहइ-जहा महाविदेहे मए सीमंधरसामी पुच्छितो, इहं चम्हि आगतो, तं इच्छामि सोउं निओयजीवे, ताहे से कहिया, ताहे तुट्टो आपुच्छइ-वच्चामि ?, आयरिया भणंति-अच्छह मुहुत्तं, जाव संजता एन्ति, एत्ताहे दुक्कहा संजाता, थिरा भवंति, जो चला, जहा एताहेऽवि देविंदा एन्तित्ति, ततो सो भणतिजइ ते ममं पेच्छंति
तेन चेव अप्पसत्तत्तणेण निदानं काहिंति तो वच्चामि, ततो चिन्धं काउं वच्च, ततो सक्को तस्स उवस्सयस्स अन्नहुत्तं काउंदारं गतो, ततो आगता संजया पेच्छंति, कतो एयस्स दारं?, आयरिएहिं वाहिरित्ता-इतो एह, सिटुं च जहा सक्को आगतो, ते भणंति-अहो अम्हेहिं न दिट्ठो, कीस न मुहुत्तं धरितो ?, तं चेव साहइ-जहा अप्पसत्ता मनुया निदानं काहिन्ति तो पाडिहरं काऊण गतो, एवं ते देविंदवंदिया भवंति । ते कयाइ विहरंता दसपुरं गया, महराए अकिरियावादी उद्वितो, नत्यि माया नस्थि पिया एवमादिनाहियवादी, तहियं च नत्थि वाई, ताहे संघे संघाडओ अजरक्खियसगासं पेसिओ, जुगप्पहाणा ते, ते आगंतूण तेसिं साहिति, ते य महल्ला, लाहे तेहिं माउलो गोठ्ठामहिलो पेसिओ, तस्स वादलद्धी अत्यि, तेन गंतूण सो वादी विनिग्गिहितो, पच्छा सावगेहिं गोट्ठामाहिलो धरितो, तत्थेव वासारत्तं ठितो । इतोय आयरिया चिंतंति-को गणहरो भवेज्जा ?, ताहे नेहिं दुब्बलियपूसमित्तो समक्खितो, जो पुण से सयणवग्गो तेसिं ___ गोट्ठामाहिलो फग्गुरक्खिो वाऽभिमतो, ततो आयरिया सव्वे सद्दावित्ता दिट्टतं करितिजहा तिन्नि कुडगा-निप्पावकुडो तेल्लकुडो घयकुडोत्ति, ते तिन्निवि हेट्ठाहुत्ता कता निप्प्फावा सब्वेऽवि निति, तेल्लमवि नीति, तत्थ पुण अवयवा लग्गति, घतकुडे बहुं चेव लग्गइ, एवमेव अज्जो ! अहं दुब्बलियपूसमित्तं प्रति सुत्तत्थतदुभएसु निष्फावकुडसमाणो जातो, फग्गुरक्खितं प्रति तेल्लकुडसमाणो, गोट्ठामाहिलं प्रति घतकुडसमाणो, अतो एस सुत्तेण य अत्येण य उवगतो दुब्बलियपूसमित्तो तुम आयरिओ भवइ, तेहिं पडिच्छितो, इयरोवि भणिओ-जहाऽहं वट्टिओ फग्गुरक्खियस्स गोट्ठामाहिलस्स य तहा तुम्हेहिं वट्टियव्वं, ताणिवि मणियाणि-जहा तुमे मम वट्टियाणि तहा एयस्स वट्टेजाह, अविय-अहं कए वा अकए वा न रूसामि, एस न खमहिति, तो सतरामेव एयस्स वटेजाह, एवं दोहि वग्गे अप्पाहेत्ता भत्तं पच्चक्खाइउं देवलोगं गता। गोट्ठामाहिलेणवि सुतं जहा-आयरिया कालगता, ताहे आगतो पुच्छइ-को गणहरो ठविओ?, कुडगदिद्वंतो य सुतो, तओ सो वीसुं पडिस्सए ठाइऊणागतो तेसिं' सगासं, ताहे तेहिं सव्वेहिं अब्भुट्टितो भणिओ य-इह चेव ठाहि, ताहे नेच्छइ, ताहे सो बाहिंठितो अन्ने बुग्गाहेइ, ते न सकंति वुग्गाहेउं । इतो य आयरिया अत्थपोरुसिं करेंति, सो न सुणइ, भणइ य-तुब्भेऽत्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org