________________
२३६
आवश्यक-मूलसूत्रम् -२- ४/३४ वंदामि।
वृ- अर्द्धतृतीयेषु द्वीपसमुद्रेषु-जम्बूद्वीपधातकीखण्डपुष्कराद्धेषु पञ्चदशसु कर्मभूमिषुपञ्चभरतपञ्चैरावतपञ्चविदेहाभिधानासु यावन्तः केचन साधवः रजोहरणगुच्छप्रतिग्रहधारिणः, निहवादिव्यवच्छेदायाह-पञ्चमहाव्रतधारिणः, पञ्च महाव्रतानि-प्रतीतानि, अतस्तदेकाङ्गविकलप्रत्येकबुद्धसङ्ग्रहायाह-अष्टादशशीलाङ्गसहसनधारिणः, तथाहि केचिद्भगवन्तो रजोहरणादिधारिणो न भवन्त्यपि, तानि चाष्टादशशीलाङ्गसहस्त्राणि दर्श्यन्ते, तत्रेयं करणगाथा
जोए करणे सन्ना इंदिय भोमाइ समणधम्मे य ।
सीलंगसहस्साणं अड्डारसगस्स निप्फत्ती ।। इयं भावना-मणेणन करेइआहारसन्नाविष्यजढो सोतिंदियसंवुडोखंतिसंपन्नो पुढवीकायसंरक् खओ १, मणेण न करेइ आहारसन्नाविप्पजढो सोतिदियसंवुडो खंतिसंपन्नो आउकायसंरक्खओ २ एवं तेउ ३ वाउ ४ वणस्सति ५ बि०६ ति०७च०८ पं०९
जे नो करिति मणसा निज्जियआहारसन्नसोइदि पुढवीकायारंभे खंतिजुआ ते मुनि वन्दे ।। अजीवेसु दस भेदा, एते खंतिपयं अमुयंतेन लद्धा । एवं मदवादिसु एकेकेदस २ लब्भति, एवं सतं, एतेसोतिंदियममुयंतेन लद्धा, एवं चक्खिंदियादियेसुवि एकेक्के सयं २ जाता सता ५००, एतेवि आहारसन्नाऽपरिच्चायगेण लद्धा, भयादिसन्नादिसुवि पत्तेयं २ पंच सया, जाता दो सहस्सा, एते न करेंतित्ति एतेन लद्धा न कारवेदिएतेनवि दो करते नाणुजाणति एतेनविं दो सहस्सा २०००, जाता ६ सहस्सा, एते मनेन लद्धा ६०००, वायाएवि ६०००,काएणवि छत्ति ६०००,जाता अट्ठारसत्ति १८००० । 'अक्षताचारचारित्रिणः' अक्षताचार एव चारित्रं, तान् ‘सर्वान्' गच्छगतनिर्गतभेदान् 'शिरसा' उत्तमाङ्गेन मनसा-अन्तःकरणेन मस्तकेन वन्दत(वन्दे)इति वाचा, इत्थमभिवन्द्य साधून पुनरोघतः सकलसत्त्वक्षामणमैत्रीप्रदर्शनायाहमू. (३५) खामेमि सव्व जीवे, सव्वे जीवा खमंतु मे ।
मेत्ती मे सव्वभूएसु, वेर मज्झं न केणइ ।। एवमहं आलोइय निंदिय गरहिय दुगुंछियं सम्मं ।
तिविहेण पडिक्कतो बंदामि जिने चउवीसं ।। वृ-निगदसिद्धा एवेयं, सव्वे जीवाखमंतुमेत्ति,मा तेषामप्यक्षान्तिप्रत्ययः कर्मबन्धो भवत्विति करुणयेदमाह । समाप्तौ स्वरुपप्रदर्शनपुरःसरं मङ्गलगाहा-एवेत्यादि निगदसिद्धा, एवं दैवसिकं प्रतिक्रमणमुक्तं, रात्रिकमप्येवम्भूतमेव, नवरं यत्रैव दैवसिकातिचारोऽभिहितस्तत्र रात्रिकातिचारो वक्तव्यः । आह-यद्येवं 'इच्छामि पडिक्कमिउं गोयरचरियाए' इत्यादि सूत्रमनर्थकं, रात्रावस्य असंभवादिति, उच्यते, स्वप्नादौ संभवादित्यदोषः । इत्युक्तोऽनुगमः, नयाः प्राग्वत् ।।
अध्ययनं-४- समाप्तम् मुनिदीपरत्नसागरेण संशोधिता सम्पादिता आवश्यकसूत्रे चतुर्थमअध्ययनं
सनियुक्तिभाष्यंटीका-परिसमाप्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org