SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि. २३४] १२१ नि. (२३४) मगहारायगिहाइसु मुणओ खित्तारिएसु विहरिंसु । उसभी नेमी पासो वीरो अ अनारिएरॉपि ।। वृ-सूत्रसिद्धा ॥ गतां ग्राम्याचारद्वारं, साम्प्रतं परीषहद्वारं व्याचिख्यासयाऽऽहनि. (२३५) उदिआ परीसहा सिं पराइआ ते अ जिनवरदेहि ७ । नव जीवाइपयत्थे उवलभिऊणं च निक्खंता ८॥ वृ-उदिताः परीषहाः-शीतोष्णादयः अमीषां पराजितास्ते च जिनवरेन्द्रैः सर्वैरेवेति ।। गतं परीषहद्वारं, व्याख्याता च प्रथमद्वारगाथेति ।। साम्प्रतं च द्वितीया व्याख्यायते -तत्रापि प्रथमद्वारम, आह च नव जीवादिपदार्थान उपलभ्य च निष्क्रान्ताः, आदिशब्दाद् अजीवाश्रवबन्धसंवरपुण्यपापनिर्जरामोक्षग्रह इति गाथार्थः ॥ गतं जीवोपलम्मद्वारम्, अधुना श्रुतोपलम्भादिद्वारार्थप्रतिपादनायाहनि. (२३६) पढमस्स बारसंग सेसाणिक्कारसंग सुयलंभो ९ । ___पंच जमा पढमंतिमजिणाण सेसाण चत्तारि ।। नि. (२३७) पच्चक्खाणमिणं १० संजमो अ पढमंतिमाण दुविगप्पो । सेसाणं सामइओ सत्तरसंगो अ सव्वेसिं ११ ॥ वृ- गाथाद्वयं निगदसिद्धमेव, नवरं 'पढमंतिमाण दुविगप्पो' ति सामायिकच्छेदोपस्थापनाविकल्पः ॥ साम्प्रतं छद्मस्थकालतपः कर्मद्वारावयवार्थव्याचिख्यासयाऽऽह नि. (२३८)वाससहस्सं १ बारस २ चउदस ३ अट्ठार ४ वीस ५ वरिसाइं। मासा छ ६ नव ७ तिन्नि अ ८ चउ ९ तिग १० दुग ११ मिक्कग १२ दुगं च १३॥ नि. (२३९)तिग १४ दुग १६ मिक्कग १६ सोलस वासा १७ तिन्नि अ १८ तहेवऽहोरत्तं। मासिक्कारस २० नवर्ग २१ चउपन्न दिणाइ २२ चुलसीई २३ ॥ नि. (२४०) तह बारस वासाइं, जिनान छउमत्थकालपरिमाणं १२ ॥ उग्गं च तवोकम्मं विसेसओ वद्धमाणस्स १३॥ वृ- एतास्तिस्रोऽपि निगदसिद्धा एव ॥ इदानीं ज्ञानोत्पादद्वारं विवृण्वन्नाहनि. (२४१) फग्गुणबहुलिक्कारसि उत्तरसादाहि नाणमुसभस्स १ । पोसिक्कारसि सुद्धे रोहिणिजोएण अजिअस्स २ ॥ नि. (२४२) कत्तिअबहुले पंचमि मिगसिरजोगेण संभवजिनस्स ३ । पोसे सुद्धचउसि अभीइ अभिनंदनजिनस्स ४ ॥ नि. (२४३) चित्ते सुद्धिक्कारसि महाहि सुमइस्स नाणमुप्पन्नं ५ । चित्तस्स पुण्णिमाए पउमाभजिनस्स चित्ताहिं ६ । नि. (२४४) फग्गुणबहुले छट्ठी विसाहजोगे सुपासनामस्स ७ । फग्गुणबहुले सत्तमि अनुराह ससिप्पहजिनस्स ८ ।। नि. (२४५) कत्तिअसुद्धे तइया मूले सुविहिस्स पुष्पदंतस्स ९ । पोसे बहुलचउद्दसि पुव्वासाढाहि सीअलजिनस्स १०॥ नि. (२४६) पन्नरसि माहबहुले सिजंसजिनस्स सवणजोएणं ११ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy