SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ १३६ आवश्यक-मूलसूत्रम् -२ - ४/२३ 'सीसं'तिग्रामं यतः शिरः कार्य ‘उवगरणे'त्तिचिह्नार्थ रजोहरणाघुपकरणंमुच्यते, गाथासमासार्थः । 'उठाणे ति उत्थाने सति शबस्य ग्रामत्यागादि कार्य 'नामगहणे'त्ति यदि कस्यचित सर्वेषां वा नाम गृह्णति ततो लोचादि कार्य ‘पयाहिणे'त्ति परिस्थाप्य प्रदक्षिणा न कार्या, स्वस्थानादेव निवर्तितव्यं, 'काउसगकरणे'त्ति परिस्थापिते वसतो आगम्य कायोत्सर्गकरणंचासेवनीयं 'खमणे य असज्झाए' रत्नाधिकादौ मृते क्षपणं चास्वाध्यायश्च कार्यः, न सर्वस्मिन, 'तत्तो अवलोयणे चेव' ततोऽन्यदिने परिज्ञानार्थभवलोकनं च कार्य, गाथासमासार्थः ।। अधुना प्रतिद्वारमवयवार्थः प्रतिपाद्यते, तत्राऽऽघद्वारावयवार्थाभिधित्सयाऽऽह[प्र.१] जहियं तुमासकप्पं वासावासंचसंवसे साहू । गीयत्था पढम चिय तत्थ महाथंडिले पेहे ।। वृ-'यत्रैव' ग्रामादौमासकल्पं वासावासंच' वषाकल्पंसंवसन्ति साधवः' गीतार्थाः प्रथममेव तत्र 'महास्थाण्डिल्यानि' मृतोज्झनस्थानानि पेहे'त्ति प्रत्युपेक्षेत त्रीणि, एष विधिरित्ययं गाथार्थः । इयं चान्यकर्तृकी गाथा, दिग्द्वारनिरूपणायाह दिसा अवरदक्खिणा दक्खिणा य अवरा य दक्खिणा पुव्वा । अवरुत्तरा य पुव्वा उत्तरपुव्वुत्तरा चेव ||३३ !! पउरन्नपाणपढमा बीयाए भत्तपान न लहंति । तइयाए उदहीमा नत्थि चउत्थीए सज्झाओ ||३४ ॥ वंचमियाए असंखडि छट्ठीए गणविभेयणंजाण । सत्तमिए गेलन्नं मरणं पुण अट्टमी बिंति ||३५॥ वृ- इमीणं वक्खाणं-अवरदक्खिणाए दिसाए महाथंडिल्लं पेहियव्यं, एतीसे इमे गुणा भवंतिभत्तपानउवगरणसमाही भवइ, एयाए दिसाए तिन्निमहाथंडिल्लाणिपडिलेहिज्जति, तंजहा-आसन्ने मझे दूरे, किं कारणं तिन्नि पडिलेहिज्जंति?, वाधाओ होज्जा, खेतं किडं, उदएण वा पलावियं, हरियकाओ वा जाओ, पाणेहिं वा संसत्तं, गामो वा निविट्ठो सत्थो वा आवासिओ, पढमदिसाए विज्जमाणीए जइ दक्खिणदिसाए पडिलेहिंति तो इमे दोसा-भत्तपाने न लहंति, अलहंते संजमविराहणं पावंति, एसणं वा पल्लंति, जं वा भिक्खं अलभमाणा मासकप्पंभंजंति, वच्चंताण य पंथे विराधना दुविहासंजमायाएतं पार्वति, तम्हापढमा पडिलेहेधा, जया पुणपढमाए असई वाधाओ वा उदगं तेना वाला तया बिइया पडिलेहिज्जति, बिझ्याए विज्जमाणीएजइ तइयं पडिलेहेइ तो उवगरणंनलहंति, तेन विना जंपावंति, चउत्था दक्खिणपुव्वातत्थ पुण सज्झायं न कुणंति, पंचमीया अवरुत्तरा, एताए कलहो संजयगिहत्थअन्नउत्थेहिं सद्धिं, तत्थ उड्डाहो विराधना य,छट्ठी पुधा, ताए गणभेओ चारितभेओवा, सत्तमिया उत्तरा, तत्थ गेलनं जं च परियावणाइ, पुव्युत्तरा अन्नपि मारेति, एए दोसा तम्हा पढमाए दिसाए पडिलेहेयव्वं, तीए असइ विइयाए पडिलेएयव्वं, तीए सो चेव गुणो जो पढमाए, बिझ्याए विज्जमाणीए जइ तइयाए पडिलेहेइ सो चेव दोसो जो तइयाए, एवं जाव चरिमाए पडिलेहेमाणस्स जो चरिमाए दोसो सो भवइ, बिइयाए दिसाए अविज्जमाणीए तइयाए दिसाए पडिलेहेयव्यं, तीए सो चेव गुणो जो पढमाए, तइयाए दिसाए विज्जमाणीए जइ चउत्थं पडिलेहेइ सो चेव दोसो जो चउत्थीए, एवं जाव चरिमाए दोसो सो भवइ, एवं सेसाओवि दिसाओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy