SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-४- [नि. १२७१] १३५ कारणगएण केणइ तत्थ विहिं उवरिवोच्छाभि ।।२८ ॥ वृ-गाथाचतुष्कं निगदसिद्धं, तत्थ जो सो मम्मणो सो पव्वाविज्जइ, तत्थ विही भणइ मोत्तुं गिलाणकजंदुम्भेहं पडियरइजाव छम्भासा । एक्केके छम्भासा जस्स व दटुं विगिंचणया ।।२९॥ वृ- एक्वेक्केसु कुले गणे संधे छम्मासा पडिचरिज्जइ जस्स व दटुं विगिचणया जड्डुत्तणस्स भवइ तस्सेव सो अहवा जस्सेव दटुं लट्ठो भवइ तस्स सो होइ न होइ तओ विगिंचणया, सरीरजड्डो जावज्जीवंपिपरियरिज्जइ . जो पुण करणे जड्डो उक्कोसं तस्स होति छम्मासा । कुलगणसंघनिवेयण एवं तु विहिं तहिं कुज्जा ।।३०॥ वृ-इयं प्रकटाथैव, एसा सचित्तमनुयसंजयविगिंचणया,इदानिअचित्तसंजाणं पारिठ्ठावणविही भण्णइ, ते पुणएवं होज्जा आसुक्कारगिलाणे पच्चक्खाए व आनुपुव्वीए । अच्चित्तसंजयाणं वोच्छामि विहीइ वोसिरणं ।।३१॥ वृ- करणं-कारः, अचित्तीकरणं गृह्यते, आशु-शीधं कार आशुकारः, तद्धेतुत्वादहिविषविशूचिकादयो गृह्यन्ते, तैर्यः खल्वचित्तीभूतः, 'गिलाणे'त्ति ग्लानः-मन्दश्च सन् य इति, 'प्रत्याख्यातेवाऽऽनुपूर्व्या' करणशरीरपरिकर्मकरणानुक्रमेणभक्ते वा प्रत्याख्यातेसतियोऽचित्तीभूत इति भावार्थः, एतेषामचित्तसंयतानां 'वक्ष्ये' अभिधास्ये 'विधिना' जिनोक्तेन प्रकारेण 'व्युत्सृजन' परित्यागमिति गाथार्थः ।। एव य कालगयंभी मुनिना सुत्तत्थगहियसारेणं । नहु कायव्व विसाओ कायव्व विहीएवोसिरणं ।।३२॥ वृ- ‘एवं च एतेन प्रकारेण 'कालगते' साधौ मृते सति मुनिना' अन्येन साधुना, किम्भूतेन ?'सूत्रार्थगृहीतसारेण' गीतार्थेनेत्यर्थः, 'नहु' नैव कर्तव्यः 'विषादः' स्नेहादिसमुत्थः सम्मोह इत्यर्थः कर्तव्यं किन्तु विधिना' प्रवचनोक्तेन प्रकारेण 'व्युत्सृजनं' परित्यागरूपमिति गाथार्थः ।। अधुनाऽधिकृतविधिप्रतिपादनाय द्वारगाथाद्वयमाह नियुक्तिकारःनि. (१२७२) पडिलेहणा दिसा नंतएय काले दिया यराओय । कुसपडिमा पानगनियत्तणे यतणसीसउवगरणे ।। नि. (१२७३) उट्ठाणणामगहणे पयाहिणे काउसग्गकरणे य । खमणे य असज्झाएतत्तो अवलोयणेचेव ।। वृ. 'पडिलेहण'तिप्रत्युपेक्षणा महास्थाण्डिल्यस्य कार्या दिसत्ति दिग्विभागनिरूपणा च नंतए यत्ति गच्छमपेक्ष्य सदौपग्रहिकं नन्तकं-मृताच्छादनसमर्थ वस्त्र धारणीयं, जातिपरश्च निर्देशोऽयं, यतो जघन्यतस्त्रीणि धारणीयानि, चशब्दात्तथाविधं काष्ठं च ग्राह्यं, 'काले दिया य राओ यत्ति काले दिवा च रात्रौ मृते सति यथोचितं लाञ्छनादि कर्तव्यं कुसपडिम'त्ति नक्षत्राण्यालोच्य कुशपडिमाद्वयमेकं वा कार्य न वेति ‘पानगि त्ति उपघातरक्षार्थे पानं गृह्यते, 'नियत्तणेय'त्ति कथञ्चित्स्थाण्डिल्यातिक्रमे भ्रमित्वाऽऽगन्तव्यं नतेनैवपथा, 'तणे'त्ति समानितृणानिदातव्यानि, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy